SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ४०९, ४१० -४१३] दीप अनुक्रम [ ४९४ -५०२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१,२-५], मूलं [ ४०९,४१०-४१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रसिः अभयदेवीया वृतिः २ ||५१३॥ वज्र्जति तिरिएस उववज्र्जति मणुपसु उववज्र्जति नो देवेसु उववज्जंति' उप्पल केसरत्ताए'त्ति इह केसराणि कर्णिकायाः | परितोऽवयवाः 'उप्पलकन्नियत्तापत्ति इह तु कर्णिका-बीजकोशः 'उप्पलधिभुगत्ताए' त्ति बिभुगा च यतः पत्राणि प्रभवन्ति ॥ एकादशशते प्रथमोदेशकः ॥ १११ ॥ सालुए णं भंते! एगपत्तए किं एगजीचे अणेगजीवे ?, गोयमा ! एगजीवे एवं उप्पलुद्देसगवतइया अपरिसेसा भाणियता जाव अनंतखुत्तो, नवरं सरीरोगाहणा जहस्रेणं अंगुलस्स असंखेज्वभागं उकोसेणं धणुपुष्टुतं, सेसं तं चैव । सेवं भंते ! सेवं भंतेति ॥ (सूत्रं ४१० ) ११-२ ॥ “पलासे णं भंते! एगपत्तए किं एगजीवे अणेगजीवे ?, एवं उप्पलद्देगवत्तवया अपरिसेसा भाणियचा, | नवरं सरीरोगाणा जहनेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुत्ता, देवा एएस चेव न जववज्वंति । लेसासु ते णं भंते! जीवा किं कण्हलेसे नीललेसे काउलेसे० १, गोयमा । कण्हलेस्से वा नीललेस्से वा काउलेस्से वा छवीसं भंगा, सेसं तं चैव । सेवं भंते ! २ प्ति ॥ सूत्रं ४११ ) ॥ ११-३ ॥ कुंभe णं भंते जीवे एगपत्तए किं एगजीवे अणेगजीवे १, एवं जहा पलासुद्देसर तहा भाणियधे, नवरं ठिती जहनेणं अंतोमुद्दत्तं उक्कोसेणं वासपुहुत्तं, सेसं तं चैव । सेवं भंते ! सेवं भंतेत्ति ॥ ( सू० ४१२) ११-४॥ नालिए णं भंते । एगपत्तए किं एगजीचे अणेगजीचे १, एवं कुंभिउद्देगवत्तया निरवसेसं भाणियता । सेवं भंते ! सेवं भंते ति ॥ (सूत्रं ४१३ ) ॥ ११-५ ॥ Education International For Parts On अत्र एकादश शतके प्रथम उद्देशकः परिसमाप्तः अथ एकादशमे शतके द्वितीय तृतीय चतुर्थ पंचमा उद्देशका: आरब्धाः एवं परिसमाप्ताः ~ 1031 ~ ११ शतक २-५ उद्देशाः शालूकाच धकारः सू ४१०-४१३ ||५१३॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy