SearchBrowseAboutContactDonate
Page Preview
Page 1033
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [११], वर्ग [-1, अंतर्-शतक -1, उद्देशक [६-८], मूलं [४१४-४१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४१४-४१६] पउमेणं भंते ! एगपत्तए कि एगजीवे अणेगजीवे ?, एवं उप्पलुद्देसगवत्तवया निरवसेसा भाणियधा। ४ सेवं भंते ! सेवं भंते ! ति ॥ (सूत्रं ४१४)॥११-६॥ कन्निएणं भंते!एगपत्तए किं एगजीवे०?, एवं चेव निरवसेसंभाणियबासेवं भंते सेवं भंते त्ति(सूत्रं४१५)११-७१ | नलिणेणं भंते एगपत्तएकिंएगजीवे अणेगजीवे?,एवं चेव निरवसेसंजाव अर्थतनुत्तो सेवं भंते सेवं भंते त्ति (सूत्रं ४१६)११-८॥ है| शालुकोदेशकादयः सप्तोद्देशका प्राय उत्पलोदेशकसमानगमाः, विशेषः पुनयों यत्र स तत्र सूत्रसिद्ध एय, नवरं पला-18 शोद्देशके यदुक्तं 'देवेसुन उवववति'त्ति तस्यायमर्थः-उत्पलोद्देशके हि देवेभ्य उद्भुत्ता उत्पले उत्पधन्त इत्युक्तमिह | तु पलाशे नोत्पद्यन्त इति वाच्यम् , अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । तथा 'लेसासुत्ति लेण्याद्वारे इदमध्येय मिति वाक्यशेषः, तदेव दयते-ते णमित्यादि, इयमत्र भावना-यदा किल तेजोलेश्यायुतो देवो देवभवावुद्धत्त्य वनस्पसियूत्पद्यते तदा तेषु तेजोलेश्या लभ्यते, न च पलाशे देवत्वोद्त्त उत्पद्यते पूर्वोक्तयुक्त, || एवं चेह तेजोलेश्या न संभवति, तदभावादाद्या एवं तिम्रो लेश्या इह भवन्ति, एतासु च पडूविंशतिर्भङ्गकार, प्रयाणां | १शाले धनुःपृथक्त्वं भवति पलाशे च गब्यूतपृथक्त्वं । योजनसहस्रमधिकमवशेषाणां तु षण्णामपि ॥१॥ कुंभ्यां नालिकायां वर्ष* पृथक्वं तु स्थितिर्बोद्धव्या । दश वर्षसहस्राणि अवशेषाणां तु षण्णामपि ॥२॥ कुभ्यां नालिकायां भवन्ति पलाशे च तिसो लेश्याः । चतस्रो लेश्यास्तु अवशेषाणां पश्चानां तु ॥ ३॥ दीप अनुक्रम [५०३-५०५] अथ एकादशमे शतके षष्ठ-सप्तम-अष्टमा उद्देशका: आरब्धा: ~ 1032~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy