SearchBrowseAboutContactDonate
Page Preview
Page 1894
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [८२४] दीप परिणामादिति, 'पुढविकाइयाणं जं अत्धि इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनीलकापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, "एवं जाच चारिदियाणमित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कचाह-'सम्मत्तनाणेहिवी त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां न सासादनरूपे इति भावः, 'जं अत्थितं भाणिय'ति, पथेन्द्रियतिरश्चामलेइयाकपायित्वादि न प्रष्टव्यमसम्भवादिति भावः ॥ जीवादिषु पञ्चविंशती पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्वन्धनिरूपणायाह-'किरियेत्यादि, 'मणुस्साउयंपि पकरेइ देवाउयंपि| |पकरेति'त्ति, तत्र ये देवा नारका चा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यश्चो वा ते देवायुरिति । 'कण्हलेस्सा णं भंते! जीवा इत्यादौ 'मणुस्साउयं पकरेंति'त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयं, | यतो ये सम्यग्दृष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यापुर्न बनन्त्येव चैमानिकायुर्वन्धकत्वात्तेपामिति ॥ 'अलेस्सा | भंते! जीवा किरियावाईत्यादि, अलेश्याः-सिद्धा अयोगिनश्च, ते चतुर्विधमप्यायुर्न वनन्तीति, सम्यग्मिथ्याहष्टिपदे 'जहा अलेस्स'त्ति समस्ता—पि न बनन्तीत्यर्थः ॥ नारकदण्डके किरियावादी णं भंते! नेरइया कि नेरइयाउयं पुच्छा, गोयमा! नो नेरदयाउयं नो तिरिक्ख० मणुस्सा५ उयं पकरेइ नो देवाउयं पकरेइ, अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा! नो नेरइयाउयं तिरि क्खजोणियाउयं पकरेइ मणुस्साउयंपि पकरेइ नो देवाज्यं पकरेइ, एवं अन्नाणियवादी वि वेणइयवादीवि । अनुक्रम [९९८] AAICAL समवसरण, तस्य क्रियावादि आदि चत्वारः भेदा: एवं प्रत्येक-भेदस्य वक्तव्यता ~ 1893~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy