SearchBrowseAboutContactDonate
Page Preview
Page 1906
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८२९ -८४१, ८४२ -८४३] दीप अनुक्रम [१००० -१०१५, १०१६ -१०१७] “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [३१,३२], वर्ग [-], अंतर् शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१,८४२-८४३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः शतमेतद्भगवत्या भगवत्या भावितं मया वाण्याः । यदनुग्रहेण निरवग्रहेण सदनुग्रहेण तथा ॥ १ ॥ एकत्रिंशे शते नारकाणामुत्पादोऽभिहितो द्वात्रिंशे तु तेषामेवोद्वर्त्तनोच्यते इत्येवंसम्बन्धमष्टाविंशत्युद्देशक मानमिदं | व्याख्यायते, तस्य चेदमादिसूत्रम् - खुड्डागकडजुम्मनेरइया णं भंते! अनंतरं उच्चहित्ता कहिं गच्छति ? कहिं जववजंति ? किं नेरइएस उबबजति तिरिक्खजोणिएसु उचव० उच्चट्टणा जहा वर्कतीए ते णं भंते! जीवा एगसमएणं केवइया उबहंति ?, गोयमा ! चत्तारि वा अट्ठ वा वारस वा सोलस वा संखेजा वा असंखेला वा उदति, ते णं भंते! जीवा कहूं उच्चति १, गोयमा से जहा नामए पवए एवं तव, एवं सो चेच गमओ जाब आयप्पयोगेणं उबर्हति नो परप्पयोगेणं उच्धति, रयणप्पभापुढविनेरइए खुड्डागकड० एवं रयणप्पभाएवि एवं जाव आहेसत्तमाए, एवं खुड्डागतेयोगखुड्डागदावरजुम्मखुड्डागकलियोगा नवरं परिमाणं जाणियवं, से तं चैव । सेवं भंते १२ ति ॥ | ( सूत्रं ८४२ ) ॥ ३२ ॥ १ ॥ कण्हलेस्सकडजुम्मनेरइया एवं एएणं कमेणं जहेव उववापस अट्ठावीस उद्देसगा भणिया तहेव उवणासएवि अट्ठावीसं उद्देसगा भाणियता निरवसेसा नवरं उतित्ति अभिलाओ भाणियो, सेसं तं चैव सेवं भंते सेवं भंते त्ति जाव विहरद्द || (सूत्रं ८४३) उववट्टणासयं सम्मतं ॥ ३२ ॥ 'खुडागे' त्यादि, 'वहणा जहा वर्षातीए'त्ति, सा चैवमर्थता - 'नरगाओ उबट्टा गन्भे पज्जत्तसंखजीवीसु 'ति ॥ द्वात्रिंशं शतं वृचितः समाप्तम् ॥ ३२ ॥ Education International अत्र एकत्रिंशत्तमे शतके १-२८ उद्देशका: परिसमाप्ता: अथ द्वात्रिंशत्तं शतकं आरभ्यते For Par Use Only तत् समाप्ते एकत्रिंशत्तमं शतकं अपि परिसमाप्तं ~ 1905~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy