SearchBrowseAboutContactDonate
Page Preview
Page 1907
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८४२ -८४३, ८४४, ८४९] दीप अनुक्रम [१०१६ -१०१७, १०१८ -१०३२] व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥ ९५१ ॥ “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३२,३३], वर्ग [-], अंतर् शतक [१-१२], उद्देशक [१-२८], मूलं [८४२-८४३,८४४-८४९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याते प्राक्शते व्याख्या, कृतैवास्य समत्वतः । एकत्र तोयचन्द्रे हि दृष्टे दृष्टाः परेऽपि ते ॥ ॥ १ ॥ द्वात्रिंशे शते नारकोद्वर्त्तनोचा, नारकाचोद्वृत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते ? इत्यस्यामाशङ्कायां ते प्ररूपयितव्या भवन्ति, तेषु चैकेन्द्रियास्तावत्प्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशं शतं द्वादशावान्तरशतोपेतं व्याख्यायते, तस्य वेदमादिसूत्रम् कतिविहाणं भंते! एगिंदिया पन्नत्ता ? गोयमा ! पंचविहा एगिंदिया प० तं०- पुढविकाइया जाव वणरसइकाइया, पुढचिकाइया णं भंते! कतिविहा १०१, गोपमा ! दुविहा प० तं०- मुटुमपुढविकाइया व बायरपुढविकाइया य, सुहुमपुढविकाइया णं भंते! कतिविहा १०१, गोयमा ! दुबिहा पन्नत्ता, तंजहा- पज्जन्ता सुमपुढविकाइया य अपजत्ता सुहमपुढविकाइया य, वायरपुढविकाइया णं भंते! कतिविहा प०१, गो० एवं चेव, एवं आकाश्यावि चउकरणं भेदेणं भाणियदा एवं जाव वणरसइकाइया । अपलत्तसुमपुढविका| इया णं भंते! कति कम्मप्पगडीओ प० १, गोयमा ! अट्ठ कम्मप्पगडी पं० तं०-नाणावरणिज्जं जाव अंतराइयं, पञ्चत्तसुमपुढविकाइयाणं भंते! कति कम्मप्पगडीओ प० १, गोयमा ! अट्ठ कम्मप्पगडीओ प०, तंज़हा-नाणा| वरणिलं जाव अंतराइयं । अपजन्तवायरपुढविकाइयाणं भंते । कति कम्मप्पगडीओ प० १, गोपमा एवं चैव ८, पजप्तवायरपुढविकाइयाणं भंते! कति कम्मप्पगडीओ एवं चैव ८, एवं एएणं कमेणं जाव वायर अत्र द्वात्रिंशत्तमे शतके १-२८ उद्देशकाः परिसमाप्ताः अथ त्रयोविंशत्तं शतकं आरभ्यते For Parts On तत् समाप्ते द्वात्रिंशत्तमं शतकं अपि परिसमाप्तं ~ 1906~ ३२ शतके उद्दे: २८ उद्वर्त्तना सू ૮૪-૮૪૨ ३३ शतके अवान्तर शत, १२ उकेन्द्रियभेदादि सू ८४३-८४८ ।। ९५१ ।।
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy