SearchBrowseAboutContactDonate
Page Preview
Page 1905
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-२८], मूलं [८२९-८४१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: R३१ शतके प्रत सूत्रांक [८२९-८४१] व्याख्या-16 'रायगिहे'इत्यादि, 'खुड्डा जुम्म'त्ति युग्मानि-वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन प्रज्ञप्तिःद विशेपिताः, तत्र चत्वारोऽष्टौ द्वादशेत्यादिसङ्ख्यावान् राशिः क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिसप्लैकादशादिको l उद्दे.१-२८ अभयदेवी- क्षुल्लकत्र्योजा, द्विषट्मभृतिकः क्षुल्लकद्वापरः, एकपञ्चकमभृतिकस्तु क्षुल्लककल्योज इति । 'जहा वर्कतीए'त्ति प्रज्ञापनाया वृत्तिः२ | षष्ठपदे, अर्थतश्चैवं-पञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति, विशेषस्तु 'अस्सन्नी खलु पढम'मित्यादि- ग्मादीना॥९५०॥ गाधाभ्यामवसेयः, 'अजनवसाण'त्ति अनेन 'अज्झवसाणनिबत्तिएणं करणोवाएणं'ति सूचितम् ॥ एकत्रिंशशते प्रथमः | मुत्पाद: सू ॥३१॥ द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीपष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्ड-| ८२९-८४१ कत्रयं चात्र भवतीति 'उववाओ जहा वर्फतीए धूमप्पभापुढविनेरइयाण ति, इह कृष्णलेश्या प्रक्रान्ता सा च धूम-1 प्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासन्जिसरीसृपपक्षिसिंहवर्जा इति ॥ ३२ ॥ तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तदण्डकत्रयं चात्र भवतीति 'उववाओ जो बालुयप्पभाए'त्ति, हनीललेश्या प्रकान्ता सा च वालुकाप्रभायां भवतीति तब ये जीवा उत्पधन्ते तेषामेवोत्पादो वाच्यः, ते चासज्ञिसरीसृपवर्जा इति । 'परिमाणं जाणिय'ति, चतुरष्टद्वादशाप्रभृतिषुलककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः ॥ ३३॥ चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवी ॥९५०॥ वितिकृत्या सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति 'उपवाओ जो रयणप्पभाए'त्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः । शेष सूत्रसिद्धम् ॥ एकत्रिंशं शतं वृत्तितः समाप्तम् ।। ३१॥ दीप अनुक्रम [१०००-१०१५] For P OW ~1904~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy