SearchBrowseAboutContactDonate
Page Preview
Page 1670
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [७०४ -७०७] दीप अनुक्रम [८४९ -८५२] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [१३-१६], मूलं [ ७०४-७०७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः भविए आउकाइए उबवत्तिए से णं भंते! केवति० १, गोयमा ! जहनेणं अंतोमु० उकोसे० सत्तवाससइस्सहिइएस उववज्जेजा एवं पुढविकाइयउद्देसगसरिसो भाणियवो णवरं ठित संवेहं च जाणेज्जा, सेसं तहेव सेवं भंते २ त्ति (सूत्रं ७०४ ) ॥ २४-१३ ॥ ओहिंतो उबवनंति एवं जहेब पुढविकाइय उद्देसगसरिसो उद्देसो भाणियवो नवरं ठिति संवेहं च जाणेखा देवेहिंतो ण उबव०, सेसं तं चैव । सेवं भंते! २ जाव विहरति (सूत्रं ७०५ ) ॥२४- १४॥ वाक्काया णं भंते ! कओहिंतो उवच० एवं जहेव तेडकाइयउद्देसओ तहेव नवरं ठिति संवेहं च जाणेखा। सेवं भंते २ त्ति (सूत्रं ७०६ ) ॥ २४-१५ ॥ वणस्सइकाइया णं भंते ! कओहिंतो उववज्वंति एवं पुढविकाइयसरिसो उद्देसो नवरं जाहे वणस्सइकाइओ वणस्सकाइएस उववज्जति ताहे पढमवितियचउत्थपंचमेसु गमएस परिमाणं अणुसमयं अविरहियं अनंता उवव० भवादे० जह० दो भवग्गह० उक्को० अणंताई भवरगहणाई | कालादे० जह० दो अंतोमु उक्कोसेणं अनंतं कालं एवतियं०, सेसा पंच गमा अट्ठभवग्गहणिया तहेव नवरं ठित संवेहं च जाणेजा। सेवं भंते २ त्ति (सूत्रं ७०७) । २४-१६ ॥ त्रयोदशे नास्ति लेख्यं चतुर्दशे तु लिख्यते-'देवेसु न उबवजंति'त्ति देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः । एवं पञ्चदशेऽपि । पोडशे लिख्यते-'जाहे' वणस्सइकाइए' इत्यादि, अनेन वनस्पतेरेवानन्तानामुद्वृत्तिरस्ति नान्यत इत्यावेदितं, शेषाणां हि समस्तानामप्यसङ्ख्या तत्वात्, तथाऽनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादि Eucation Internationa For Parts Only ~ 1669~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy