________________
आगम
(०५)
प्रत
सूत्रांक
[ ७०४
-७०७]
दीप
अनुक्रम
[८४९-८५२]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [२४], वर्ग [-] अंतर् शतक [-] उद्देशक [१३-१६], मूलं [ ७०४-७०७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५ ] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
त्यप्यावेदितं, इह च प्रथमद्वितीयचतुर्धपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषु तु पञ्चसु गमेप्रज्ञप्तिः पूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपश्चमेष्यनुत्कृष्टस्थितित्वादेवोत्कर्ष तो अभयदेवी- ५ भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादेशेन चानन्तः कालः शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ या वृत्तिः २ * भवग्रहणानि उत्कृष्टस्थितिभावात्, 'ठिति संवेदं च जाणेज'त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, ॥ ८३३|| संवेधस्तु तृतीय सप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहर्त्ताधिकानि उत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहरुयाः प्रत्येकं भावा||दशीतिर्वर्षसहस्राणि षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि, उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहर्त्तचतुष्टयाभ्यधिकानि, नवमे तु जधन्यतो विंशतिर्वर्षसहस्राणि उत्कर्षतस्त्वशीतिरिति ।। चतुर्विंशतितमशते षोडशः। २४-१६ ॥
अथ सप्तदशे लिख्यते
दिया णं भंते ! कओहिंतो उववज्जति जाव पुढविकाइए णं भंते ! जे भविए बेंदिएस उबवजित्तए से णं भंते । केवति सचैव पुढविकाइयस्स लद्धी जाव कालादेसेणं जहनेणं दो अंतोमुहुत्ताई उक्कोसेणं संस्लेजाई भवरगहणाई एवतियं०, एवं तेसु चेव चउसु गमएस संवेहो सेसेसु पंचसु तहेव अट्ठ भवा । एवं जाव चडरिंदिए णं समं च संखेला भवा पंचसु अह भवा, पंचिदियतिरिक्ख जोणिय मणुस्सेसु समं तदेव अट्ठ भवा, देवे न चेव उववज्जति, ठित संवेहं च जाणेजा । सेवं भंते ! २ (सूत्रं ७०८ ) ॥ २४-१७ ॥
Education International
For Palata Use Only
अत्र चतुर्विंशतितमे शतके त्रयोदशात् षोडशः पर्यन्ता: उद्देशकाः परिसमाप्तः अथ चतुर्विंशतितमे शतके सप्तदशात् एकोनविंशतिः पर्यन्ता: उद्देशका: आरभ्यते
~ 1670 ~
२४ शतके
उद्देशः १३ १४-१५० १६ असेजो वायुवनाना मुत्पादः सू ७०४.७०७
||८३३॥