SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [3], मूलं [२३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३६] व्याख्या- अवाहूणिया कम्महिती कम्मनिसेओ, एवं दरिसणावरणिजंपि, वेदणिलं जह दो समया उक्को जहा नाणा-2 शतके प्रज्ञप्तिःवरणिज्ज, मोहणिज जह. अंतोमुहत्तं उक्को सत्तरि सागरोवमकोटाकोडीओ, सत्त य वाससहस्साणि- उदेशः । अभयदेवी ४ अबाधा, अयाहूणिया कम्मठिई कम्मनिसेगो, आउगं जहन्नेणं अंतोमुहुतं उक्को तेत्तीस सागरोवमाणि पुच्च कर्मप्रकृतिया वृत्तिः१ कोडितिभागमभहियाणि, (पुचकोडिति भागो अबाहा, अबाहणिया) कम्मद्वितीकम्मनिसेओ, नामगो-|| स्थितिः | सू२३६ ॥२५॥ याणं जह• अट्ठ मुहत्ता उक्कोवीसं सागरोवमकोडाकोडीओ दोणि य वाससहस्साणि अवाहा, अवाह|णिया कम्महिती कम्मनिसेओ, अंतरातियं जहा नाणावरणिज्ज ।। (सूत्र २३६) कर्मस्थितिद्वारे 'तिषिण य वाससहस्साई अबाहा, अयाहाऊणिया कम्मठिई कम्मनिसेगों'त्ति 'बाधृ लोडने' बाधत इति वाधा-कर्मण उदयः न बाधा अबाधा-कर्मणो बन्धस्योदयस्य चान्तरं अबाधया-उक्तलक्षणया अनिका अबाधोनिका कर्मस्थितिः कर्मावस्थानकाल उक्तलक्षणः कर्मनिषेको भवति, तत्र कर्मनिषेको नाम कर्मदलिकस्यानुभ|बनार्थ रचनाविशेषः, तत्र च प्रथमसमये बहुक निषिश्चति द्वितीयसमये विशेषहीनं तृतीयसमये विशेषहीनमेवं यावदु-|| स्कृष्टस्थितिकं कर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम्-“मोत्तूण सगमवाहं पढमाह ठिई बहुतरं दई । सेसे | || विसेसहीणं जा उकोसंति सबासेिं ॥१॥" इदमुक्तं भवति-बद्धमपि ज्ञानावरणं कर्म त्रीणि वर्षसहस्राणि यावदवेद्यमान मास्ते, ततस्तदूनोऽनुभवनकालस्तस्य, स च वर्षसहस्रनयन्यूनस्त्रिंशत्सागरोपमकोटीकोटीमान इति । अन्ये वाहुः-अबा|धाकालो वर्षसहस्रत्रयमानो, बाधाकालश्च सागरोपमकोटीकोटीशिल्लक्षणः, तद्वितयमपि च कर्मस्थितिकालः, स चावा- 18|| दीप CATNAGAR अनुक्रम [२८३] ॥२५॥ कर्मप्रकृत्ति:, कर्मस्थिति: इत्यादिः ~ 515~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy