SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [६], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [२३५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२३५]] सादिद्वारे 'ईरियावहियबंधयस्से'त्यादि, ईर्यापथो-गमनमार्गस्तत्र भवमैर्यापथिकं, केवलयोगप्रयोगप्रत्ययं कर्मेत्यर्थः । तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य सयोगिकेवलिनवेत्यर्थः, ऐयापथिककमणो हि अबद्धपूर्वस्य बन्धनात सादिवं, अयोग्यवस्थायां श्रेणिप्रतिपाते वाऽबन्धनात् सपर्ववसितत्वं, 'गतिरागई पडुचत्ति नारकादिगती गमनमाश्रित्य सादय:आगमनमाश्रित्य सपर्यवसिता इत्यर्थः 'सिद्धा गई पडच साइया अपज्जवसियत्ति, इहाक्षेपपरिहारावेवम्-"साईअपजबसिया सिद्धा न य नाम तीयकालंमि । आसि कयाइवि सुण्णा सिद्धी सिद्धेहि सिद्धते ॥१॥ सर्व साइ सरीरं न नामादि मय देहसम्भावो । कालाणाइत्तणओ जहा व राइंदियाईणं ॥२॥ सबो साई सिद्धो न यादिमो विजई तहान च।सिद्धी सिद्धा य सया निदिहा रोहपुच्छाए॥३॥"त्ति, 'तं चति तच सिद्धानादित्वमिष्यते, यतः 'सिद्धी सिद्धाय त्यादीति। भवसिद्धिया लद्धि'मित्यादि, भवसिद्धिकानां भव्यत्वलब्धिः सिद्धत्वेऽपैतीतिकृत्वाऽनादिः सपर्यवसिता चेति ॥ कति णं भंते । कम्मप्पगडीओ पण्णत्ताओ', गोयमा ! अट्ट कम्मप्पगडीओ पण्णत्ता, तंजहा-णाणावरणिज दरिसणावरणिजं जाव अंतराइयं । नाणावरणिजस्स णं भंते ! कम्मस्स केवतियं कालं बंधठिती पण्णत्ता, गोयमा । जह• अंतोमुहुत्तं उक्को तीसं सागरोवमकोडाकोडीओ तिन्नि य वाससहस्साई अवाहा, सिद्धाः साधपर्यवसिता न च नामातीतकाले सिः शून्या कदाचिसिद्धिः सिद्धान्ते आसीदिल्युक्तम् ॥ १॥ यथा सर्वं शरीरं सादि । न च नामानिर्देवोद्भवो मतः कालस्यानादित्वाद्यथा बा रात्रिंदिवानां ॥ २॥ सर्वः सिद्धः सादिस्तथा नैवादिमो विद्यते सिद्धानां व्यकेरा-100 | दिमत्वेऽपि समुदायस्थानादित्वात् तत् रोहपृच्छायां सिद्धिः सिद्धाश्च शाश्वता निर्दिष्टाः ॥ ३ ॥ दीप अनुक्रम [२८२] VAJustaram.org कर्मप्रकृत्तिः, कर्मस्थिति: इत्यादिः ~ 514~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy