SearchBrowseAboutContactDonate
Page Preview
Page 1882
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [८१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + प्रत सूत्रांक [८१९] कम्मं कहं समजिणिंसु कहिं समायरिंसु, एवं चेव, एवं कण्हलेस्सा जाब अलेस्सा, कण्हपक्खिया सुकपहै क्खिया एवं जाव अणागारोवउत्ता । नेरइया णं भंते ! पावं कम्म कहि समजिर्णिसु कहिं समायरिंसु?, गो यमा! सवेवि ताव तिरिक्खजोणिएसु होज्जत्ति एवं चेव अह भंगा भाणियचा, एवं सत्वत्थ अट्ट भंगा, एवं जाव अणागारोवउत्तावि, एवं जाव चेमाणियाणं, एवं नाणावरणिज्जेणवि दंडओ, एवं जाच अंतराइएणं, एवं एए जीवादीया वेमाणियपज्जवसाणा नव दंडगा भवंति । सेवं भंते!२ जाव विहरइ (सूत्रं ८१९)॥२८॥१॥ ''जीवा गं भंते । इत्यादि, 'कहिं समजिणेसुति कस्यां गतौ वर्तमानाः 'समर्जितवन्तः' ? गृहीतवन्तः 'कहिं| समायरिंसुत्ति कस्यां समाचरितवन्तः? पापकम्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, 'सधेवि ताव तिरिक्खजोणिएसु होज'त्ति, इह तिर्यग्योनिः सर्वजीवानां मातृस्थानीया बहुत्वात् ततश्च सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेष्वभूवनिति । 18 च्यपदिश्यन्ते, अयमभिप्राया-ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन समस्ता अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन ||५| च निर्लेपतयोद्वृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेनानिर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यञ्चस्तत्स्थानेषु नारकादित्वेनोत्पन्नास्ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापं कर्म समर्जितवन्त इत्युच्यत इत्येकः, 'अहवा तिरिक्खजोणिएसु नेरइएसु होज'त्ति विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निलेपतया तथैवोद्धृत्ताः तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, वे चैवं व्यप| दिश्यन्ते-तिर्यग्नैरयिकेष्वभूवनेते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः, 'अहवा दीप अनुक्रम [९९२] +CONCARBAR ~ 1881~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy