SearchBrowseAboutContactDonate
Page Preview
Page 1883
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२८], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [८१९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: |२८ शतके प्रत सूत्रांक [८१९] पापस्यार्ज SALACK व्याख्या |तिरिक्खजोणिएमु य मणुएमु य होज'त्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निलेपतयोद्वृत्ताः तत्स्थानेषु च । प्रज्ञष्ठिः तिर्यग्मनुष्येभ्य आगल्योत्पनाः, ते चैवं व्यपदिश्यन्ते-तिर्यग्मनुष्येण्यभूवनेते, ये च यत्राभूवस्ते तत्रैव कर्मोपार्जितवन्त उद्देशः१ अभयदेवी इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तु तिर्यग्नैरयिकाभ्यां टू या वृत्तिः२४ तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकसंयोगाः, तथा तिर्यग्रयिकमनुष्यैस्तिर्यग्नरयिकदेवेस्तियंग्मनुष्यदेवैरिति है नाचारी ॥९३९ त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति । एवं सवत्थ'त्ति सलेश्यादिपदेषु 'नव दंडगा भवंति'त्ति पापकर्मादिभेदेन । सू ८१९ पूर्वोक्तेनेति ॥ ॥ अष्टाविंशतिशते प्रथमः ॥ २८॥१॥ अनन्तरो त्पन्नादीनां अणंतरोववनगाणं भंते ! नेरड्या पावं कम्म कहिं समन्विर्णिसु कहिं समायरिंसु?, गोयमा! सवि, ताव तिरिक्खजोणिएसु होजा, एवं एत्थचि अट्ट भंगा, एवं अणंतरोववन्नगाणं नेरइयाईर्ण जस्स जं अस्थि ८२० लेसादीयं अणागारोवओगपजवसाणं तं सर्व एयाए भयणाए भाणिय जाव माणियाणं, नवरं अणंतरेसु जे परिहरियथा ते जहा बंधिसए तहा इहंपि, एवं नानावरणिजेणवि दंडओ एवं जाव अंतराइएणं निरवसेसं एसोचि नवदंडगसंगहिओ उद्देसओ भाणियो। सेवं भंते!२त्ति ॥ (सूत्रं ८२०) ॥ २८॥२॥ एवं एएणं कमेणं जहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अहसु भंगेस नेयवा नवरं जाणियचं जं जस्स अस्थि तं तस्स भाणिय जाव अचरिमुसो। सवेवि एए एकारस उद्देसगा। सेवं भंते १२इति जाव विहरह॥(सूत्र ८२१)। 13 कम्मसमजणणसयं सम्मत्तं ॥२८॥ KISAXHOSAS दीप अनुक्रम [९९२] अत्र अष्टाविंशतितमं शतके प्रथम-उद्देशक: परिसमाप्त: अथ अष्टविंशतितमं शतके २-११ उद्देशका: आरब्धाः ~ 1882 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy