SearchBrowseAboutContactDonate
Page Preview
Page 1881
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२७], वर्ग H], अंतर्-शतक [-], उद्देशक [१-११], मूलं [८१८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: २७ शतके प्रत सूत्रांक [८१०] व्याख्या-18 साभाणियवा,तहेव नवदंडगसंगहिया एकारस उद्देसमा भाणियवा|करिसुगसयं सम्मत्तं॥२७॥१-११॥(सूत्रं८१८) प्रज्ञप्तिःत | 'जीवे णमित्यादि, ननु बन्धस्य करणस्य च का प्रतिविशेषः ?, उच्यते, न कश्चित् , तहि किमिति भेदेनोपन्यासः१, अभयदेवी उच्यते, येयं जीवस्य कर्मवन्धक्रिया सा जीवकर्तृका न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थे, अथवा बन्धः सामान्यतः यावृत्तिः२८ करणं त्ववश्यं विपाकदायित्वेन निष्पादनं निधत्तादिस्वरूपमिति ॥ करिसुयसयंति 'करिसु'इत्यनेन शब्देनोपल॥९३८॥ | क्षितं शतं प्राकृतभाषया 'करिसुयसयंति ॥ सप्तविंशं शतं वृत्तितः परिसमाप्तमिति ॥२७॥ व्याख्यातशतसमानं शतमिदमित्यस्य नो कृता विवृतिः । दृष्टसमाने मार्गे किं कुरुतादर्शकस्तस्य ॥१॥ करणाधिका र सू८१८ दीप अनुक्रम [९९१] व्याख्यातं कर्मवक्तब्यताऽनुगतं सप्तविंशं शतम् , अथ क्रमायातं तथाविधमेवाष्टाविंशं व्याख्यायते, तत्र धैकादशोद्देशका जीवाघेकादशद्वारानुगतपापकर्मादिदण्डकनवकोपेता भवन्ति, तत्र चाद्योद्देशकस्पेदमादिसूत्रम् - जीवा णं भंते ! पावं कम्मं कहिं समजिणिंसु कहिं समायरिंसु?, गोयमा ! सवेवि ताव तिरिक्खजोणिएसु होज्जा १ अहवा तिरिक्खजोणिएमु य नेरइएसु य होजा २ अहवा तिरिक्खजोणिएमु य मणुस्सेसु |य होज्जा ३ अहवा तिरिक्खजोणिएमु य देवेसु य होज्जा ४ अहवा तिरिक्खजोणिएमु य मणुस्सेसु देवेसु य होज्जा ५ अहवा तिरिक्खजोणिएसु य नेरइएसु य देवेसु य होजा ६ अहवा तिरिक्खजोणिएसु य मणुस्सेसु देवेसु य होजा ७ अहवा तिरिक्ख० नेरइएमु य मणुस्सेसु देवेसु य होज्जा ८। सलेस्सा णं भंते! जीवा पावं| R॥९३८॥ अथ सप्तविंशतितमं शतकं (उद्देशका: १-११) परिसमाप्तं अथ अष्टविंशतितमं शतकं आरब्धं तद् अन्तर्गत् प्रथम-उद्देशक: अत्र वर्तते ~ 1880~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy