SearchBrowseAboutContactDonate
Page Preview
Page 1880
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [८१७] दीप अनुक्रम [९८२ -९९०] “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [२६], वर्ग [-], अंतर-शतक [-] उद्देशक [४-११], मूलं [ ८१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः एवं चतुर्थोऽपि तृतीये तु न बभात्यायुस्तदबन्धकाले पुनर्भन्स्स्यत्यचरमत्यादिति शेषपदानां तु भावना पूर्वी कानुसारेण कर्त्तव्येति ॥ 'बंधितयं' ति प्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम् ॥ पविंशं शतं वृत्तितः परिसमाप्तमिति ॥ २६ ॥ येषां गौरव गौः सदर्थपयसां दात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता । निर्गत्यास्यगृहाङ्गणाद्वधसभामामाजिरं राजयेद्र, ये चास्यां विवृतौ निमित्तमभवन्नन्दन्तु ते सूरयः ॥ १ ॥ (SURETY INTERES ॥ अथ सप्तविंशतितमं शतकम् ॥ व्याख्यातं पविंशं शतं, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूतादिकालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्म्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - जीणं भंते! पावं कम्मं किं करिंतु करेन्ति करिस्संति ११ करिंसु करेंति न करिस्संति २१ करिंतु न करेंति करिस्संति ३१ करिंसु न करेंति न करेस्संति ४१, गोयमा ! अस्थेगतिए करिंतु करेंति करिस्संति | अस्थे० करिंतु करेंति न करिस्सति २ अत्थे० करिंसु न करेंति करेस्संति ३ अत्थेगतिए करिंसु न करेंति न करेस्संति । सलेस्से णं भंते! जीवे पावं कम्मं एवं एएणं अभिलाषेणं जच्चैव बंधिसए वत्तवया सचेष निरवसे Education International For Penal Use On अथ षड्विंशतितमे शतके चतुर्थात् एकादशं पर्यन्ताः उद्देशका: परिसमाप्तं तत् समाप्ते षड्विंशतिः शतकं अपि परिसमाप्तं अथ सप्तविंशतितमं शतकं (उद्देशका: १-११) आरब्धं ~ 1879 ~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy