SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५] गाथा इत्यादि दृश्य, 'निब्वाधाएणं छदिसिंति व्याधात आहारस्य लोकान्तनिष्कुटेषु संभवति नान्यत्र, र ततो निष्कुटे || १ शतक प्रज्ञप्तिः १ उद्देशके अभयदेवी -, 'वाघायं भ्योऽन्यत्र षट्सु दिक्षु, कथं ?-चतसृषु पूर्वादिदिक्षु ऊर्ध्वमधश्च पुद्गलग्रहणं करोति, तस्य स्थापना- असुरादीपापत्तिा पडुचे'त्ति व्याघातं प्रतीत्य, व्यापातश्च निष्कुटेषु, तत्र च 'सिय तिदिर्सि'ति स्यात्-कदाचित्तिसृषु प. दिक्षु आहारम-1 नामाहाराIM | हणं भवति, कथं, यदा पृथिवीकायिकोऽधस्तने उपरितने वा कोणेऽवस्थितः स्यात्तदाऽधस्तादलोकः पूर्वदक्षिणयोश्चा- दिस्थित्या॥ २९॥ लोक इत्येवं तिसृणामलोकेनाऽऽवृतत्वात्तदन्यासु तिसृषु पुद्गलग्रहणम् , एवमुपरितनकोणेऽपि वाच्यं, यदा पुनरध उपरि दिसू १५ चालोको भवति तदा चतसषु [दिक्षु], यदा तु पूर्वादीनां पण्णां दिशामन्यतरस्यामलोको भवति तदा पञ्चस्विति, MI'फासओ कक्खडाईति इह कर्कशादयो रुक्षान्ताः स्पर्शा दृश्याः, 'सेसं तहेव'त्ति शेष-भणितावशेष तथैव यथा । कनारकाणां तथा पृथिवीकायिकानामपि, तवेदम्-"जाई भंते ! लुकखाई आहारेति ताई किं पुढाई अपुहाई, जह ४ पुढाई किं ओगाढाई अणोगाढाई " इत्यादि । 'नाणतंति नानात्वं भेदः पुनः पृथिवीकायिकानां नारकापेक्षयाऽऽहारं 2 प्रितीदं यथा 'कहभाग'मित्यादि तत्र 'फासाइंति'त्ति स्पर्श कुर्वन्ति स्पर्शयन्ति-स्पर्शनेन्द्रियेणाहारपुद्गलानां कतिभागं||3|| स्पृशन्तीत्यर्थः, अथवा स्पर्शेनास्वादयन्ति प्राकृतशेल्या फासायंति, स्पर्शेन वाऽऽददति-गृहन्ति उपलभन्त इति 'फासा-MXM Dilति, इदमुक्तं भवति-यथा रसनेन्द्रियपर्याप्तिपर्याप्तका रसनेन्द्रियद्वारेणाहारमुपभुजाना आस्वादयन्तीति व्यपदिश्यन्ते || एवमेते स्पर्शनेन्द्रियद्वारेणेति, 'सेसं जहा नेरइयाण ति, तच्चैवम्-'पुढविकाइयाणं भंते ! पुवाहारिया पोग्गला परिण दीप अनुक्रम [१९-२१] JAMEauratonा ~64~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy