SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४,१५]] 1:345546 गाथा या'इत्यादि, प्राग्वञ्च व्याख्येयमिति। एवं 'जाव वणस्सइकाइयाणं'ति, अनेन पृथिवीकायिकसूत्रमिवाप्कायिकादिसूत्राणि समानीत्युक्त, स्थिती पुनर्विशेषोऽत एवाह-नवर 'ठिई वण्णेयब्वा जा जस्स'त्ति, तत्र जपन्या सर्वेषामन्तमुहर्तम् , | उत्कृष्ट खपां सप्त वर्षसहस्राणि तेजसामहोरात्रत्रयं वायूनां त्रीणि वर्षसहस्राणि वनस्पतीनां दशेति, उक्का चेयं पृथिव्यादिट्र क्रमेण-"बावीसाई सहस्सा १ सत्त सहस्साई २ तिनिहोरत्ता ३१वाए तिन्नि सहस्सा ४ दस वाससहस्सिया रुक्खे ५ Kim१॥"ति । 'बेइंदियाणं ठिइ भणिऊण ऊसासो वेमायाए'त्ति वक्तव्य इति शेषः, स्थितिश्च द्वीन्द्रियाणां द्वादश वर्षाणि, द्वीन्द्रियाणामाहारसूत्रे यदुक्तम्-'तस्थ णं जे से आभोगनिव्वत्तिए से णं असंखेनसमइए अंतोमुहुत्तिए विमायाए आहारट्टे समुप्पज्जइ'त्ति, तस्यायमर्थ:-असङ्ख्यातसामयिक आहारकालो भवति, स चावसर्पिण्यादिरूपोऽप्य* स्तीत्यत उच्यते-आन्तमौहूर्तिकः, तत्रापि विमात्रया अन्तर्मुहूत्ते समयासलातत्वस्यासङ्खयेयभेदत्वादिति । 'बेइंद्रियाण, दुविहे आहारे पत्ते, लोमहारे पक्खेवाहारे यत्ति, तत्र लोमाहारः खल्वोधतो वर्षादिषु यः पुद्गलप्रवेशः स मूत्रागम्यत इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बह्वोऽस्पृष्टा एव शरीरादन्तर्बहिश्च विध्वंसन्ते स्थौल्यसाक्षम्याभ्याम् , अत एवाह-'जे पोग्गले पक्खेवाहारत्ताए गिण्हती'त्यादि 'अणेगाइं च णं भागसहस्साईति असहयेया भागा इत्यर्थः, 'अणासाइजमाणाईति रसनेन्द्रियतः 'अफासाइजमाणाईति स्पर्शनेन्द्रियतः 'कयरे' इत्यादि यत्तदं तदेवं दृश्यम्-'कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वत्ति व्यक्तं च 'सब्वत्थोवा द्वाविंशतिः सहखाणि सप्त सहस्राणि त्रीण्यहोरात्राणि । वायौ त्रीणि सहस्राणि दृक्षे दश वर्षसहस्राणि ॥१॥ Ark दीप अनुक्रम [१९-२१] -ko-ki-0-0- || N amarary.org ~65M
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy