SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३००] चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्ध संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोघवाणश्च सः, तत्र च कूणिकसैन्ये गरुडव्यूहः, [ग्रस्थाग्रं ७.००] चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्ध्यमानस्तावद्गतो यावञ्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाण-चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान्-महाशिलाकण्टक रथमुशलं चेति ।। जइत्य'ति जितवान् ‘पराजइत्य'त्ति पराजितवान् हारितवानित्यर्थः 'वजित्ति'वजी' इन्द्रः'विदेहपुत्ते'त्ति कोणिकः, 1 एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लईत्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छईत्ति लेच्छकिनामानो &| राजविशेषा एव 'कासीकोसलग'त्ति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आधा नव कोशला-अयो- ध्या तजनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्र-IA धाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानी चेटकराजस्थ वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त द इति ॥ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कुणिको यदकरोत्तदर्शनार्थमिदमाह-तए णमित्यादि, ततो' महाशिलाकण्टकसङ्ग्रामविकुर्बणानन्तरमुदायिनामानं 'हत्धिराय'ति हस्तिप्रधान 'पडिकप्पेह'त्ति सन्नद्धं कुरुत * दीप अनुक्रम [३७२] महाशीलाकंटकं संग्राम ~638~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy