SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३००] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०० व्याख्या- प्रज्ञप्तिः अभयदेवी- या वृत्तिः१॥ ॥३१॥ दीप अनुक्रम [३७२] सयसाहस्सीओ वहियाओ। ते णं भंते ! मणुया निस्सीला जाव निप्पचक्खाणपोसहोववासा स्टा परि- शतके कुचिया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना, गोयमा ! ओसनं नरग- उद्देशा तिरिक्खजोणिएसु उववन्ना (सूत्रं ३००)। महाशिला'णायमेय'मित्यादि, ज्ञातं सामान्यतः एतत्' वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात् , तथा 'सुर्य'ति है कण्टका सू३०० स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात्, विज्ञातं विशेषतः, किं तत् ? इत्याह-'महासिलाकंटए संगामे सि महा-| शिलैव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वहस्त्यादेमहाशिलाकण्ट-| केनेवाभ्याहतस्य वेदना जायते स सङ्कामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलाय सङ्ग्रामः सञ्जातः-चम्पायां कूणिको राजा बभूव, तस्य चानुजौ हल्लविहल्लाभिधानी धातरौ सेचनकाभिधानगम्धहस्तिनि समारूढी दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्ती दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ, तौ च तद्याद्वैशाल्यां नगर्या स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिक सहस्तिको सान्तःपुरपरिवारौ गतवन्ती, कूणिकेन च दूतप्रेषणतो मार्गिती, न च तेन प्रेषिती, ततः कृणिकेन भाणित-यदि न प्रेषयसि भो! तदा युद्धसजो भव, तेनापि भाणितम्-एष सज्जोऽस्मि, ततः ॥३१६॥ कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्कामायाहूताः, तत्रैकैकस्य त्रीणि २ हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिनः २ कोटयः, कूणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा | महाशीलाकंटक संग्राम ~637~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy