SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्यारा प्रत सूत्रांक मशतिः [२१] गाथा ॥ पुनलानुसारित्वात्परिणामस्य बहुतरानित्युक्त, परिणामश्चापृष्टोऽप्याहारकार्यमितिकृत्वोतः। तथा 'बहुतराए पोग्गले १ शतके * उस्ससंति'त्ति उच्छासतया गृहन्ति, 'निस्ससंति'त्ति निःश्वासतया विमुश्चन्ति, महाशरीरत्वादेव, दृश्यते हि बृहच्छ-18 उद्देशः२ अभयदेवी-बारीरस्तजातीयेतरापेक्षया बहुच्छासनिःश्वास इति, दुःखितोऽपि तथैव, दुःखिताश्च नारका इति बहुतरांस्तानुच्छसन्तीति। समशरीया वृत्तिः | तथाऽऽहारस्यैव कालकृतं वैषम्यमाह-'अभिक्खणं आहारति'त्ति, अभीक्ष्णं-पौनापुन्येन यो यतो महाशरीरः समारादिसू२१ ॥४१॥ ॥ तदपेक्षया शीघ्रशीघ्रतराहारग्रहण इत्यर्थः, 'अभिक्खणं ऊससंति अभिक्खणं नीससंति' एते हि महाशरीरत्वेन ॥४॥ दुःखिततरत्वाद् 'अभीक्ष्णम्' अनवरतमुच्छ्रासादि कुर्वन्तीति ॥ तथा—(तत्थ णं)जे ते'इत्यादि, ये ते, इह 'ये' इत्ये| तावतैवार्थसिद्धौ यत्ते इत्युच्यते तदापामात्रमेवेति, 'अप्पसरीरा अप्पतराए पोग्गले आहारतित्ति ये यतोऽल्पश|रीरास्ते तदाहरणीयपुद्गलापेक्षयाऽल्पतरान् पुद्गलानाहारयन्ति, अल्पशरीरत्वादेव 'आहच आहारैति'त्ति, कदाचिदाहारयन्ति कदाचिसाहारयन्ति, महाशरीराहारग्रहणान्तरालापेक्षया, बहुतरकालान्तरालतयेत्यर्थः, 'आहब ऊससंति नीससंति'त्ति एते ह्यल्पशरीरत्वेनैव महाशरीरापेक्षयाऽल्पतरदुःखत्वाद् आहत्य-कदाचित् सान्तरमित्यर्थः उच्छासादि कुर्वन्ति, यश्च नारकाः सन्ततमेवोच्छासादि कुर्वन्तीति प्रागुक्तं तन्महाशरीरापेक्षयेत्यवगन्तव्यमिति, अथवाऽपर्याप्तकालेऽल्पशरीराः सन्तो लोमाहारापेक्षया नाहारयन्ति अपर्याप्तकत्वेन च नोच्छ्रसन्ति, अन्यदा स्वाहारयन्ति उच्छ ॥४१॥ सन्ति चेत्यत आहत्याहारयन्ति आहत्योच्छुसन्तीत्युक्तं, 'से तेणद्वेणं गोयमा! एवं वुञ्चइ-नेरइया सब्वे नो समा-1 हारे'त्यादि निगमनमिति ॥ समकर्मसूत्रे-'पुब्धोववनगा य पच्छोववनगा यत्ति 'पूर्वोत्पन्नाः प्रथमतरमुत्पन्नास्तदन्ये %45 दीप अनुक्रम [२७-२८] Re0 ~88~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy