________________
आगम
(०५)
प्रत
सूत्रांक
[२४१]
दीप
अनुक्रम [२९१]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः )
शतक [६], वर्ग [-] अंतर् शतक [-] उद्देशक [५] मूलं [ २४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥२६९||
शीघ्रम् 'अत्थेगइय' मित्यादि, सङ्ख्यातयोजनमानं व्यतित्रजेदितरं तु नेति । 'ओराला बलाहय'त्ति महान्तो मेघाः 'संसेयंति' त्ति संस्विद्यन्ते तज्जनकपुद्गलस्नेहसम्पत्या संमूर्च्छन्ति तत्पुङ्गलमीलनात्तदाकारतयोत्पत्तेः । 'तं भंते' त्ति तत् संस्वेदनं संमूर्च्छनं वर्षणं च । 'बायरे विजुयारे'त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमाणत्वात्, | किन्तु देवप्रभावजनिता भाखराः पुद्गलास्त इति, 'णण्यात्थ विग्गहगईसमावन्त्रेणं'ति न इति योऽयं निषेधो बादरपूथिवीतेजसोः सोऽन्यत्र विग्रहगतिसमापन्नत्वाद्विग्रहगत्यैव वादरे ते भवतः, पृथिवी हि वादरा रलप्रभाद्यास्वष्टासु पृथिवीषु गिरिविमानेषु, तेजस्तु मनुजक्षेत्र एवेति तृतीया चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अस्थि त्ति | परिपार्श्वतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कादूसणिया पुण सा' इति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावातत्प्रभाऽपि तत्रास्ति ?, सत्यं केवलं कम्-आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कदूषणा सैच कद्रूपणिका, दीर्घता च प्राकृतस्वात्, अतः सत्यप्यसावसतीति, 'काले'त्ति कृष्णः 'कालावभासे 'ति कालोऽपि कञ्चित् कुतोऽपि | कालो नावभासत इत्यत आह- कालावभासः कालदीप्तिर्वा 'गंभीर लोमहरिसजणणे'ति गम्भीरश्चासौ भीषणत्वाद्रो| महर्षजननश्चेति गम्भीर रोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह - 'भीमे 'त्ति भीष्मः 'उत्तासणए 'त्ति उत्कम्पहेतुः, निगमयन्नाह - 'परमे 'त्यादि, यत एवमत एवाह - 'देवेवि ण' मित्यादि, 'तप्पदमयाए'त्ति दर्शनप्रथमतायां 'खुभाएज'ति 'स्कम्नीयात्' क्षुभ्येत्, 'अहे ण'मित्यादि अथ 'एन' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत्ततो भयात् 'सी'ति काय| गतेरतिवेगेन 'तुरियं तुरियं ति मनोगतेरतिवेगात्, किमुक्तं भवति ? क्षिप्रमेव, 'बीइवएज' त्ति व्यतिव्रजेदिति । 'तमे
Education International
तमस्काय स्वरूपं
For Parts Only
~ 543~
६ शतके उद्देशः ५ तमस्कायस्व०सू२४१
॥२६९॥
any org