________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [५], मूलं [२४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[२४१]
दीप अनुक्रम [२९१]
|ति घेत्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽधकारराशिरूपत्वात् , अन्धकारमिति वा तमोरूपत्वात् , महान्धकारमिति वा महातमोरूपत्वात् , लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात् , एवं लोकतमिश्रमिति वा, देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात् , एवं देवतमिश्रमिति वा, देवारण्य मिति वा, बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वावह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिध इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात् , अरुणोदक इति वा समुद्रः, अरुणोदकसमुद्रज| लविकारत्वादिति ॥ पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा अथ पृथिव्यपूकायपर्यायां पृधिव्यप्कायौ च जीवपुद्ग
लरूपाविति तत्पर्यायतां च प्रश्नयन्नाह-तमुक्काए ण'-मित्यादि, वादरवायुवनस्पतयस्त्रसाश्च तत्रोत्पद्यन्तेऽस्काये| मतदुत्पत्तिस म्भवान्न वितरेऽस्वस्थानत्वात् , अत उक्तं 'नो चेव ण'मित्यादि । तम स्कायसादृश्यात्कृष्णराजिप्रकरणम्
कति गंभंते ! फहराईओ पण्णत्ताओ?, गोयमा अट्ट कण्हराईओ पण्णताओ। कहि भंते ! एयाओ अट्ट कण्हराईओ पण्णताओ?, गोयमा ! उपि सणकुमारमाहिंदाणं कप्पाणं हिट्ठ बंभलोए कप्पे रिट्टे विमाणे | | पत्थडे, एत्य णं अक्खाडगसमचउरंससंठाणसंठियाओ अट्ट कण्हरातीओ पण्णत्ताओ, तंजहा-पुरच्छिमेणं । दो पञ्चस्टिमेणं दो दाहिणणं दो उत्तरेणं दो. पुरच्छिमभंतरा कण्हराई दाहिणं बाहिरं कण्हराति पट्टा दा-15 हिणमंतरा कपहराती पचत्थिमवाहिरं कण्हराई पुट्टा पचत्थिमन्भतरा कण्हराई उत्तरबाहिरं कण्हरातिं पुट्ठा
BAJanmaram.orm
तमस्काय-स्वरूप, कृष्णराजी-स्वरूपं
~ 544~