SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०५] थियाणं अदूरसामंतेणं वीइवयति, तए णं ते अन्नउत्थिया भगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति IXपासेता अनमन्नं सदाति अन्नमन्नं सदावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हं इमा कहा अविप्प कडा अयं च णं गोयमे अम्हं अदूरसामंतेणं वीइवयइ त सेयं खलु देवाणुप्पिया! अम्हं गोयम एयम8 पुच्छि४सएत्तिकहु अन्नमन्नस्स अंतिए एयमझु पडिमुणेति २त्ता जेणेव भगवं गोयमे तेणेव उवागमछति तेणेव 8 उचागच्छित्ता ते भगवं गोयम एवं वयासी-एवं खलु गोयमा ! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अधिकाए पनवेति, तंजहा-धम्मत्थिकायं जाव आगास स्थिकायं, तं चेव जाव रूविकार्य अजीब कार्य पन्नवेति से कहमेयं भंते! गोयमा ! एवं, तए णं से भगवं गोयमे ते अन्न उत्थिए एवं वयासी-नो खलु वयं & देवाणुप्पिया! अस्थिभावं नस्थित्ति चदामो नत्थिभावं अस्थिति बदामो, अम्हे णं देवाणुप्पिया! सर्व अस्थिभावं अस्थीति बदामो सर्व नस्थिभावं नत्थीति वयामो, तं चेव सा खलु तुम्भे देवाणुप्पिया! एयमद्वं सयमेयं पशुवेक्खहत्तिकड्डु ते अन्नउस्थिए एवं वयासी-एवं २, जेणेव गुणसिलए चेइए जेणेव समणे भगवं महावीरे एवं जहा नियंदुहेसए जाव भत्तपार्ण पडिदसति भत्तपाणं पडिदंसेत्ता समणं भगवं महावीर चंदादी नमसह २ नचासन्ने जाव पजुवासति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे महाकहापडिवन्ने यावि होत्था, कालोदाई यतं देसं हवमागए, कालोदाईति समणे भगवं महावीरे कालोदाई एवं बयासी-से लिनू] [भंते ! ] कालोदाई अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निचिट्ठाणं तहेव जाव से कहमेयं NAGARIKARAR दीप अनुक्रम [३७७] कालोदायी-श्रमणस्य कथा ~652~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy