SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [09], अंग सूत्र - [५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०५] GalesCKRCS ७ शतके उद्देशः१० ३०५ कालोदायिपतिबोधः दीप अनुक्रम [३७७] व्याख्या-3मन्ने एवं ?, से नूर्ण कालोदाई अत्थे समझे ?, हंता अस्थि सं०, सचे गं एसमढे कालोदाई अहं पंचत्थिकायं प्रज्ञप्तिः पनवेमि, तंजहा-धम्मस्थिकार्य जाब पोग्गलस्थिकार्य, तत्थ णं अहं चत्तारि अस्थिकाए अजीवस्थिकाए अभयदेवी-|| अजीवतया पन्नवेमि तहेव जाव एग चणं अहं पोग्गलस्थिकायं रूविकायं पन्नवेमि, तए णं से कालोदाई| यावृत्तिः१ समणं भगवं महावीरं एवं वदासी-एयंसिणं भंते ! धम्मत्धिकार्यसि अधम्मत्यिकार्यसि आगासत्थिकार्यसि ॥२४॥ || अरूविकासि अजीवकायंसि चकिया केह आसइत्तए वा १ सइत्तए वा २ चिट्ठइत्तए वा ३ निसीइत्तए। है वा ४ तुयट्टित्तए वा ५१, णो तिणडे, कालोदाई एगंसि गं पोग्गलस्थिकार्यसि रूविकायंसिअजीवकार्यसि चकिया केइ आसइत्तए वा सइत्तए चा जाव तुयट्टित्तए वा, एयंसि णं भंते! पोग्गलत्थिकार्यसि रूविकायंसि | अजीवकायंसि जीवाणं पावा कम्मा पावकम्मफलविवागसंजुत्ता कन्जंति!,णो इणढे समढे कालोदाई !, एयं| सिणं जीवस्थिकायंसि अरूविकायंसिजीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति ?, हंता कलंति, एत्थ णं से कालोदाई संबुद्धे समणं भगवं महावीरं वंदहनमंसद वंदित्ता नमंसित्ता एवं वयासी-इच्छामिणं भंते।। तुम्भं अंतियं धम्म निसामेत्तए एवं जहा खंदए तहेव पचइए तहेव एकारस अंगाई जाब विहरद (सर्व ३०५) 'तेण'मित्यादि, 'एगयओ समुवागयाण ति स्थानान्तरेभ्य एकत्र स्थाने समागतानामागत्य च 'सन्निविट्ठाण'ति | उपविष्टानाम् , उपवेशनं चोत्कुटुकरवादिनाऽपि स्यादत आह-सन्निसन्नाणं'ति संगततया निषण्णानां सुखासीनानामिति दयावत् 'अस्थिकाए'त्ति प्रदेशराशीन 'अजीवकाए'त्ति अजीवाश्च-ते अचेतनाः कायाश्च-राशयोऽजीवकायास्तान् 'जीव-|| C ॥३२॥ कालोदायी-श्रमणस्य कथा ~653~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy