SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [३०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३०५] दीप अनुक्रम [३७७] अनन्तरोद्देशके परमतनिरास उक्तो दशमेऽपि स एवोच्यते इत्येवंसम्बन्धस्यास्येदं सूत्रम् ७शतके व्याख्याप्रज्ञप्तिः | उद्देशा १० तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था बन्नओ, गुणसिलए चेइए वन्नओ, जाव पुढविसिलाप ३०५ काअभयदेवी-दए वणओ, तस्स णं गुणसिलयस्स चेझ्यस्स अदूरसामंते यहवे अन्नउत्थिया परिवसंति, संजहा-कालोदाई| लोदाविप या वृत्तिः१४॥ सेलोदाई सेवालोदाई उदए नामुदए तम्मुदए अन्नवालए सेलवालए संखवालए सुहत्थी गाहावई, तए णं ति बोधः ॥३२३॥ तेर्सि अन्नउस्थियाणं भंते ! अन्नया कयाईएगयओ समुवागयाणं सन्निविट्ठाणं सन्निसाणं अयमेयारूवे मिहो है। कहासमुल्लावे समुप्पजित्था-एवं खलु समणे नायपुत्ते पंच अस्थिकाए पन्न वेति, तंजहा-धम्मत्धिकार्य जावडू आगासस्थिकार्य, तत्थ णं समणे नायपुत्ते चत्तारि अधिकाए अजीवकाए पन्नवेति, तंजहा-धम्मस्थिकायं * ४ अधम्मस्थिकार्य आगासस्थिकायं पोग्गलस्थिकायं, एगं च समणे णायपुत्ते जीवस्थिकार्य अरूविकायं जीवकायं पन्नवेति, तस्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए पन्नवेति, तंजहा-धम्मत्थिकायं अधम्मत्धिकायं आगासस्थिकायं जीवत्थिकायं, एगं च णं समणे णायपुते पोग्गलत्थिकायं रूविकायं अजी ॥३२॥ वकार्य पन्नचेति, से कहमेयं मन्ने एवं?, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव गुणसिलए चेइए। समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणंसमएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूईणामं अणगारे गोयमगोत्तेणं एवं जहा वितियसए नियंटुद्देसए जाव भिक्खायरियाए अडमाणे अहापज्जतं | भत्तपाणं पडिग्गहित्ता रायगिहाओ जाव अतुरियमचवलमसंभंतं जाव रियं सोहेमाणे सोहेमाणे तेसि अन्नज अथ सप्तम-शतके दशम-उद्देशक: आरम्भ: कालोदायी-श्रमणस्य कथा ~6514
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy