SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [४५६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५६] उपवणम्भषमाणा विहरति । सेवं भंते । सेवं भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव विहरा।। (सूत्रं ४५६)॥१२-६॥ 'चंदस्सेत्यादि, 'पढमजोवणुहाणवलत्थेत्ति 'प्रथमयौवनोत्थाने प्रथमयौवनोद्गमे यदलं-प्राणस्तत्र यस्तिष्ठति स || तथा 'अचिरवत्तविवाहकज्जे' अचिरवृत्तविवाहकार्यः 'वन्नओ महाबले'ति महाबलोद्देशके वासगृहवर्णको दृश्य | | इत्यर्थः 'अणुरत्ताए'त्ति अनुरागवत्या 'अविरत्ताए'त्ति विप्रियकरणेऽप्यविरक्तया 'मणाणुकूलाए'त्ति पतिमनसोऽनु कुलवृत्तिकया 'विउसमणकालसमयंसित्ति व्यवशमनं-पुंवेदविकारोपशमस्तस्य यः कालसमयः स तथा तत्र रतावसान | इत्यर्थः, इति भगवता पृष्टो गौतम आह-'ओरालं समणाउसो'त्ति, 'तस्स णं गोयमा ! पुरिसस्स कामभोगेहितो' इहानेतनः 'एत्तोत्ति शब्दो योज्यते ततश्चैतेभ्य उक्तस्वरूपेभ्यो व्यन्तराणां देवानामनन्तगुणविशिष्टतया चैव कामका भोगा भवन्तीति, क्वचित्तु एत्तोशब्दो नाभिधीयते एवेति द्वादशशते षष्ठः ॥ १२-६ ॥ अनन्तरोद्देशके चन्द्रादीनामतिशयसौख्यमुक्तं, ते च लोकस्यांशे भवन्तीति लोकांशे जीवस्य जन्ममरणवक्तव्यताप्ररूपणार्थः सप्तमोद्देशक उच्यते, तस्य चेदमादिसूत्रम्| तेणं कालेणं २ जाव एवं वयासी-केमहालए णं भंते ! लोए पन्नत्ते?, गोयमा ! महतिमहालए लोए पन्नत्ते, पुरच्छिमेणं असंखेजाओ जोयणकोडाकोडीओ दाहिणणं असंखिज्जाओ एवं चेव एवं पचच्छिमेणवि एवं 4-25-42564560 CACASSASSACRECORRCHES दीप अनुक्रम [५४९] SAREauraton auranorm अत्र द्वादशमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ द्वादशमे शतके सप्तम-उद्देशक: आरभ्यते चन्द्र एवं सूर्यस्य काम-भोग: ~1162~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy