SearchBrowseAboutContactDonate
Page Preview
Page 1607
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२१], वर्ग [१], अंतर्-शतक [-1, उद्देशक [१-१०], मूलं [६८८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६८८] व्याख्या. हा लेश्यासु तु तिसषु पडूविंशतिर्भङ्गाः-एकवचनान्तवे ३ बहुवचनान्तत्वे ३ तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येक प्रज्ञप्तिः चतुर्भङ्गिकाभावाद् द्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति । 'दिट्ठी'त्यादि, दृष्टिपदादारभ्येन्द्रियपदं यावदुअभयदेवी- दुत्पलोद्देशकबन्नेयं, तत्र दृष्टौ मिथ्यादृष्टयस्ते ज्ञानेऽज्ञानिनः योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत या वृत्तिः२४ | एव वाच्यं । 'से णं भंते इत्यादिना 'असंखेज काल' मित्येतदन्तेनानुबन्ध उक्तः, अथ कायसंवेधमाह-'से ण'मित्यादि, 1८०॥ 'एवं जहा उप्पलुद्देसपत्ति, अनेन चेदं सूचितं-'गोयमा ! भवादेसेणं जहन्नेणं दो भवग्गहणाई उकोसेणं असंखेज्जाई भवग्गहणाई कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज काल मित्यादि, 'आहारो जहा उप्पलुद्देसए'त्ति एवं चासौ-'ते णं भंते ! जीवा किमाहारमाहारेंति !, गोयमा! दवओ अणंतपएसियाई' इत्यादि, 'समुग्धाए' इत्यादि, अनेन च यत्सूचितं तदर्थलेशोऽयं-तेषां जीवानामाधास्त्रयः समुद्धातास्तथा मारणान्तिकसमुद्घातेन समवहता नियन्ते | असमवहता वा, तथोसास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति ॥ एकविंशतितमशते प्रथमः ॥ २१-१॥ SANSAR २१ शतके वर्गः १ | शालीक. न्दादिउद्दे. २-१०क गाथा CCASEARESS 86 दीप अनुक्रम [८०६-८०७]] ६८९.६९० ॥८०१॥ अह भंते ! साली वीही जाव जवजवाणं एएसिणं जे जीवा कंदत्ताए वक्कमति ते णं भंते!जीवा कओहिंतो उववजंति एवं कंदाहिकारेण सचेव मूलुद्देसो अपरिसेसो भाणियबो जाव असति अदुवा अर्णतखुत्तो है सेवं भंते २ त्ति ॥२१-२॥ एवं खंधेवि उद्देसओ नेयवो ॥२१-शा एवं तयाएवि उद्देसो भाणियबो ॥ २१-४॥ सालेवि उद्देसोभाणियत्वो॥२१-५॥ पवालेवि उद्देसो भाणियबो॥२१-६॥ पत्तेवि उद्देसो भाणियहो।।२१-७॥ एए अत्र एकविंशतितमे शतके प्रथम-वर्ग: परिसमाप्त: अथ एकविंशतितमे शतके द्वितियात् अष्टमपर्यन्ता: वर्गा: आरब्धाः * अत्र प्रत्येक वर्गे दश-दश उद्देशका; सन्ति ~16064
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy