SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१९८० ] दीप अनुक्रम [२२०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति शतक [५], वर्ग [-] अंतर् शतक [-] उद्देशक [२] मूलं [१८०] मुनि दीपरत्नसागरेण संकलित Education i आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ईसि ?, णो इण समट्ठे से केणणं भंते ! एवं वुबति जया णं दीविचपा ईसि णो णं तया सामुद्दया ईसिं जया णं सामुद्दया ईसि णो णं तया दीविचया ईसिं १, गोयमा तेसि णं वायाणं अन्नमन्नस्स विवथासेणं लवणे समुद्दे वेलं नातिकमइ से तेणद्वेणं जाव वाया वार्यति । अस्थि णं भंते । ईसिं पुरेवाया पत्थावाया मंदावाया महाषाया वायंति ?, हंता अस्थि । कया णं भंते ! ईसिं जाव वायंति ?, गोयमा ! जया नं बाउयाए अहारियं रियंति तया णं ईसिं जाव वायं वायंति । अस्थि णं भंते । ईसिं० ? हंता अस्थि, कया णं भंते ! | ईसि पुरेवाया पत्था० १, गोधमा । जया णं वाउयाए उत्तरकिरियं रिषह तथा णं ईसिं जाव वायंति । अस्थि णं भंते ! ईसिं० १, हंता अस्थि, कया णं भंते । ईसिं पुरेवाया पत्था०?, गोयमा ! जया णं बाजकुमारा वाउकुमारीओ वा अप्पणी वा परस्स वा तदुभयस्स वा अडाए बाउकार्य उदीरेंति तया णं ईसि पुरेवाया जाव वायंति । वाउकाए णं भंते ! वाडकायं चैव आणमंति पाण० जहा खंदए तहा चत्तारि आलावा नेयव्वा अणेगसयसहस्स० पुढे उद्दाति वा, ससरीरी निक्खमति ॥ (सूत्रं १८० ) 'रायगिहे' इत्यादि, 'अस्थि'त्ति अस्त्ययमथ-यदुत वाता वान्तीति योगः कीदृशाः १ इत्याह- 'ईसिं पुरेवाय'त्ति | मनाक् सत्रे हयाताः 'पत्थावाय'त्ति पथ्या वनस्पत्यादिहिता वायवः 'मंदावाय'ति मन्दाः शनैःसंचारिणोऽमहावाता | इत्यर्थः 'महावाय'त्ति उद्दण्डवाता अनल्पा इत्यर्थः ' पुरच्छिमेणं'ति सुमेरोः पूर्वस्यां दिशीत्यर्थः एवमेतानि दिवि| दिगपेक्षयाऽष्टी सूत्राणि ॥ उक्तं दिग्भेदेन वातानां वानम्, अथ दिशामेव परस्परोपनिबन्धेन तदाह - "जया ण मि For Parts Only ~428~ narr
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy