SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [५], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [१७६] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७६] व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२०६॥ गाथा ॥ अथ पञ्चमं शतकम् ॥ ४ शतक उद्देशः१ चतुर्थशतान्ते लेश्या उक्ताः, पञ्चमशते तु पायो लेश्यावन्तो निरूप्यन्ते इत्येवंसम्बन्धस्यास्योद्देशकसनहाय गाथेयम्- पूर्वोत्तराद्या चंपरवि १ अनिल २ गंठिय ३ सद्दे ४ छउमायु ५-६ एयण ७ णियंठे ८ । रायगिहं ९ चंपाचंदिमा १० य सु सूर्यनमा दस पंचमंमि सए ॥१॥ तेणं कालेणं २ चंपानाम नगरी होत्था, वन्नओ, तीसे णं चंपाए नगरीएपुण्णभद्दे । १७६ नामे चेहए होत्था वण्णओ, सामी समोसढे जाव परिसा पडिगया। तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेडे अंतेवासी इंदभूतीणामं अणगारे गोयमगोत्तेणं जाष एवं वदासी-जंबूदीवे भंते ! दीवेद सूरिया उदीणपादीणमुग्गच्छ पादीणदाहिणमागच्छंति, पादीणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति पदीणउदीणं उग्गच्छ उदीचिपादीणमागच्छति ?, हता! गोयमा ! जंबूडीवे गंदीचे सूरिया उद्दीचिपाईणमुग्गच्छ जाव उदीचिपाईणमागच्छति ॥ (सूत्रं १७६)॥ 'चंपत्यादि, तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथम उद्देशकः१ अनिल सि वायुविषयप्रश्ननिर्णयार्थो द्वितीयः २ | 'गठिय'त्ति जालग्रन्थिकाज्ञातज्ञापनीयार्थनिर्णयपरस्तृतीयः ३ 'सद्देत्ति शब्दविषयप्रश्ननिर्णयार्थश्चतुर्थः ४ 'छउम'त्ति ॥२०६॥ | छद्मस्थवक्तव्यतार्थः पञ्चमः ५'आउ'त्ति आयुषोऽल्पत्वादिप्रतिपादनार्थः षष्ठः ६'एयण'त्ति पुद्गलानामेजनायर्थप्रतिपादकः सप्तमः ७ 'नियंठे'त्ति निर्मन्धीपुत्राभिधानानगारविहितवस्तुविचारसारोऽष्टमः ८'रायगिहंति राजगृहनगरविचारणपरो दीप अनुक्रम [२१५-२१६] mer SAREauratonintenational अथ पंचमं शतकं आरभ्यते अत्र पंचम-शतके प्रथम-उद्देशक: आरब्ध: ~ 417~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy