________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३२२-३२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३२२३२३]
जानातीत्युक्तम् , अनभिलाप्यभावापेक्षया तु “सुए चरित्ते न पजवा सो" इत्युक्तमिति न विरोधः। दवओ 'मित्यादि, अवधिज्ञानी रूपिद्रव्याणि पुद्गलद्रव्याणीत्यर्थः, तानि च जघन्येनानन्तानि तैजसभापाद्रव्याणामपान्तरालवत्तीनि, यत | उक्त-"तेयाभासादवाण अंतरा एस्थ लभति पटवओ" सि, [अत्र प्रस्थापकस्तेजोभाषावर्गणयोरन्तरालद्रव्याणि जानाति] उत्कृष्टतस्तु सर्वबादरसूक्ष्मभेदभिन्नानि जानाति विशेषाकारेण, ज्ञानत्वात्तस्य, पश्यति सामान्याकारणावधिज्ञानिनोऽवधिदर्शनस्यावश्यम्भावात्, नन्वादी दर्शनं ततो ज्ञानमिति क्रमस्तकिमर्थमेनं परित्यज्य प्रथमं जानातीत्युक्तम् , ४ अत्रोच्यते, इहावधिज्ञानाधिकारात् प्राधान्यख्यापनार्थमादौ जानातीत्युक्तम् , अवधिदर्शनस्य त्ववधिविभङ्गसाधारणत्वे-४ & नाप्रधानत्वात् पश्चात्पश्यतीति, अथवा सो एव लब्धयः साकारोपयोगोपयुक्तस्योत्पद्यन्ते लब्धिवावधिज्ञानमिति साका-I16
रोपयोगोपयुक्तस्यावधिज्ञानलब्धिर्जायते इत्येतस्यार्थस्य ज्ञापनार्थ साकारोपयोगाभिधायकं जानातीति प्रथममुक्तं ततः ४ क्रमेणोपयोगप्रवृत्तेः पश्यतीति, 'जहा नंदीएत्ति, एवं च तत्रेदं सूत्र-'खेत्तओणं ओहिणाणी जहलेणं अंगुलस्स असं-18
खेजहभागं जाणइ पासह इत्यादि, व्याख्या पुनरेव-क्षेत्रतोऽवधिज्ञानी जघन्येनाङ्गलस्यासकवेयभागमुस्कृष्टतोऽसवे-16 यान्यलोके शक्तिमपेक्ष्य लोकममाणानि खण्डानि जानाति पश्यति, कालखोऽवधिज्ञानी जघन्येनावलिकाया असङ्ख्येयं |भागमुत्कृष्टतोऽसायेया उत्सर्पिण्यवसर्पिणीरतीता अनागताश्च अनाति पश्यति, तदतरूपिव्यावगमात्, अथ कियडूरं[४] यावदिह नन्दीसूत्र वाच्यम् । इत्याह-जाव भावओ'त्ति भावाधिकारं चावदित्यर्थः, स चैवं-भावतोऽवधिज्ञानी जघन्येनानन्तान् भावानाधारद्रव्यामन्तत्वाजानाति पश्यति, न तु प्रतिव्यमिति, उत्कृष्टतोऽप्वमन्तान् भावान् जानाति
दीप अनुक्रम [३९५-३९६]
~722~