SearchBrowseAboutContactDonate
Page Preview
Page 1392
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१५], वर्ग [-], अंतर्-शतक [-], उद्देशक -1, मूलं [५५९-R] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [५५९R] SASSAGAR | 'जलरुहाणां' कुमुदादीनां 'कुहणाणं ति कुहुणानाम् आयुकायप्रभृतिभूमीस्फोटानाम् 'उस्सन्नं च णति बाहुल्येन पुनः |'पाईणवायाणं ति पूर्ववातानां यावत्करणादेवं दृश्य--'पडीणवायाणं दाहिणवायाण'मित्यादि, 'सुद्धवायाण'ति | मन्दस्तिमितवायूनाम्, 'इंगालाणं' इह यावत्करणादेवं दृश्य-'जालाणं मुम्मुराणं अचीण मित्यादि, तत्र च 'ज्वालानाम्' अनलसम्बद्ध स्वरूपाणां 'मुर्मुराणां' फुम्फुकादौ मसृणाग्निरूपाणाम् 'अर्चिषाम्' अनलाप्रतिबद्धज्वालानामिति । 'ओसाणं'ति रात्रिजलानाम् , इह यावत्करणादिदं दृश्यं-'हिमाणं महियाणं'ति, 'खाओदयाणं'ति खातायां-भूमी | यान्युदकानि तानि खातोदकानि, 'पुढवीण ति मृत्तिकानां 'सकराण'ति शर्करिकाणां यावत्करणादिदं रश्य-'वाल्लु याणं उचलाण'ति, 'सूरकताण'ति मणिविशेषाणां, 'बाहिं स्वरियत्ताए'त्ति नगरबहिर्वतिवेश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये, ZI'अंतोखरियत्ताए'त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये । इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पचायाहिति। तए णं तं दारियं अम्मापियरो उम्मुक्कबालभाचं जोषणगमणुप्पत्तं पडिरूवएणं सुकेणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दल इस्सति, साणं तस्स भारिया भविस्सति इट्टा कंता जाव अणुमया | भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया चेलपेडा इव सुसंपरिग्गहिया रयणकरंडओविव सुसारक्खिया सुसंगोविया मा णं सीयं मा णं उण्हं जाव परिस्सहोवसग्गा फुसंतु । तए णं सा दारिया अन्नदा कदायि| गुधिणी समुरकुलाओ कुलघरं निजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किचा दाहिणिल्लेस र दीप अनुक्रम [६५८] 1%%%A56A गोशालक-चरित्रं ~ 1391~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy