SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११६] दीप अनुक्रम [१४०] ““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः ) शतक [२], वर्ग [-], अंतर् शतक [ - ], उद्देशक [८], मूलं [११६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१४६॥ | त्रिंशद्योजनानि पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति एतेषां च विजयदेवसम्बन्धिनामिव 'अणे गखम्भसयस ण्णिविडा | अभुग्गयसुकयवइरवेश्या' इत्यादिवर्णको वाच्यः । तथा दाराणं उपिं बहवे अमंग उगा झया छत्ता इत्यादि, अलङ्कारश्च सभादीनां वाच्यः, सर्व च जीवाभिगमोक्त विजयदेवसम्बन्धि चमरस्य वाच्यं यावदु| पपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य किं मम पूर्व पश्चाद्वा कर्त्तुं श्रेयः ? इत्यादिरूपः, अभिषेकश्चाभि| येकसभायां महद्धर्ज्या सामानिकादिदेवकृतः, विभूषणा च वस्त्रालङ्कारकृताऽलङ्कारसभायां व्यवसायश्च | व्यवसायसभायां पुस्तकवाचनतः, अर्धनिका च सिद्धायतने सिद्धप्रतिमादीनां सुधर्मसभागमनं च सामा| निकादिपरिवारोपेतस्य चमरस्य, परिवारश्च सामानिकादिः, ऋद्धिमत्त्वं च 'एवंमहिड्डिए' इत्यादिवचनै-र्वाच्यमस्येति एतद् वाचनान्तरेऽर्थतः प्रायोऽवलोक्यत एवेति ॥ द्वितीयशतेऽष्टमः ॥ २-८ ॥ Education Internation चमरचवालक्षणं क्षेत्रमष्टमोद्देशक उक्तम्, अथ क्षेत्राधिकारादेव नवमे समयक्षेत्रमुच्यत इत्येवं सम्बन्धस्यास्येदं सूत्रम्किमिदं भंते! समयखेत्तेत्ति पचति ?, गोयमा ! अढाइज्जा दीवा दो य समुद्दा एस णं एवइए समयखेत्तेति पचति, तत्थ णं अयं जंबूद्दीचे २ सव्वदीवसमुदाणं सव्वम्भंतरे एवं जीवाभिगमवत्तब्वया (जोइसविह्नणं) नेयव्वा जाव अभितरं पुक्खराद्धं जोइसविणं (इमा गाहा ) | ( सू०११७) । बितीयस्स नवमो उद्देसो ।। २-९ ।। 'किमिदमित्यादि तत्र समयः - कालस्तेनोपलक्षितं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो अत्र द्वितीय शतके अष्टम- उद्देशकः समाप्तः अथ द्वितीय शतके नवम-उद्देशक: आरभ्यते For Pernal Use On ४ १६ ६४ ~ 297~ २५६ एवं ३४१ २ शतके उद्देशः ८ चमरचना व० सू११६ समयक्षेत्र व० सू११७ उद्देश ९ ॥१४६॥ waryra
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy