________________
आगम
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग [-1, अंतर्-शतक [-], उद्देशक [८], मूलं [११६]
(०५)
प्रत सूत्रांक [११६]
15155157525
|ताओ एवं पुरच्छिमेणं पंचण्हं अग्गमहिसीण सपरिवाराणं पंच भद्दासणाई सपरिवाराई दाहिणपुरच्छिमेणं अभितरियाए परिसाए चउबीसाए देवसाहस्सीणं चउबीस भद्दासणसाहस्सीओ, एवं दाहिणणं मज्झिमाए अहावीस भद्दासणसाहस्सीओ, दाहिणपञ्चस्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ पञ्चस्थिमेणं सत्तण्हं अणियाहिवईर्ण सत्त भद्दासणाई चउद्दिसिं आयरक्खदेवाणं चत्तारि भद्दासणसहस्सचउसठ्ठीओ'त्ति, 'तेत्तीसं भोम'त्ति वाचनान्तरे दृश्यते, तत्र* | भौमानि-विशिष्ट स्थानानि नगराकाराणीत्यन्ये, 'उवयारियलेणं ति गृहस पीठबन्धकल्प 'सब्बप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं'ति, अयमर्थः-यत्तस्यां राजधान्यां प्राकारप्रासादसभादिवस्तु तस्य सर्वस्योच्छ्रयादिप्रमाणं सौधमेवैमानिकविमानप्राकारप्रासादसभादिवस्तुगतप्रमाणस्या? च नेतव्यं, तथाहि-सौधर्मवैमानिकानां विमानप्राकारो योजनानां त्रीणि शतान्युञ्चत्वेन, एतस्यास्तु सार्द्ध शतं, तथा सौधर्मवैमानिकानां मूलप्रासादः पञ्च योजनानां शतानि तदन्ये चत्वारस्तत्परिवारभूताः साढे द्वे शते ४ प्रत्येकं च तेषां चतुर्णामप्यन्ये परिवारभूताश्चत्वारः सपादशतम् १६ एवमन्ये तत्परिवारभूताः साो द्विषष्टिः ६४ एवमन्ये सपादैकत्रिंशत्, २५६ इह तु मूलप्रासादा साढे द्वे योजनशते एवम हीनास्तदपरे यावदन्तिमाः पञ्चदश योजनानि पञ्च च योजनस्याष्टांशाः, एतदेव वाचनान्तरे उक्तम्-'चत्तारि परिवाडीओ पासायवर्डेसगाणं अद्धद्धहीणाओंति एतेषां च प्रासादानां चतसृष्वपि परिपाटीषु त्रीणि शतान्येकचत्वारिंशदधिकानि ॥ भवन्ति, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां दिशि सभा सुधर्मा सिद्धायतनमुपपातसभा दोऽभिपेकसभाऽलङ्कारसभा* व्यवसायसभा चेति, एतानि च सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽद्धेप्रमाणानि, ततश्चोच्छ्य इहपां षट्-|
दीप अनुक्रम [१४०]
wwwtainatorary.om
~296~