________________
आगम
(०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४२-७४३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [04], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७४२-७४३]
प्रदेशतः कृतयुग्माः, यदा तु विषमसवास्तदा द्वापरयुग्माः, 'विहाणादेसेण मित्यादि, ये द्विप्रदेशिकास्ते प्रदेशार्थतया || K. एकैकशश्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति । तिप्पएसिया ण मित्यादि, समस्त त्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्ख्यत्वात्तेषां, यथा चतुर्णा तेषां मीलने द्वादश प्रदेशास्ते च चतुरमाः पक्षानां योजाः षण्णां द्वापरयुग्माः सप्तानां कल्योजा इति, विधानादेशेन च व्योजा एवं त्र्यणुकत्वात्स्कन्धानामिति। 'चउप्पएसिया ण'मित्यादि, चतुष्पदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरमा एव । 'पंचपएसिया जहा परमाणुपोग्गल'त्ति सामान्यतः स्यात्कृतयुग्मादयः प्रत्येक चैकाग्रा एवेत्यर्थः । 'छप्पएसिया जहा दुप्पएसिय'त्ति ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, विधानतस्तु द्वापरयुग्मा इत्यर्थः, एवमुत्तरत्रापि ॥ अथ क्षेत्रतः पुनलांश्चिन्तयन्नाह-'परमाणु' | इत्यादि, परमाणुः कल्योजःप्रदेशावगाढ एव एकत्वात् द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजःप्रदेशावगाढो || | वा स्यात् परिणामविशेषात् , एवमन्यदपि सूत्र नेयम् ॥ 'परमाणुपोग्गला 'मित्यादि, तत्रीयता परमाणवः कृतयुग्मप्र
देशावगाढा एव भवन्ति सकललोकव्यापकत्वात्तेपा, सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थितत्वाच्च चतुरग्रतेति, विधा४/नतस्तु कल्योज-प्रदेशावगाढाः सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तु सामान्यतश्चतुरमा एवोक्तयुक्तितः, विधानतस्तु द्विप्रदेशिकाः ये द्विप्रदेशावगाढास्ते द्वापरयुग्माः ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम् । 'अगंतपएसिए णं भंते ! खंधे'त्ति, इह कर्कशादिस्पशाधिकारे यदनन्तप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव वादरस्य कर्कशादिस्पर्शचतुष्टयं भवति न तु परमाण्वादेरित्यभिप्रायेणेति, अत पवाह-सीओसिणनिहलुक्खा जहा बन्नत्ति एत
दीप अनुक्रम [८८९-८९०]
PLEASkAKARECHAR
~ 1769~