SearchBrowseAboutContactDonate
Page Preview
Page 1763
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [७४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४०] ७४१ व्याख्या- द्विप्रदेशिका बहवो, यथा किल द्रव्यत्वेन परिमाणतः शतं परमाणवः द्विप्रदेशास्तु पष्टिः, प्रदेशार्थतायां परमाणवः शतमाप्रज्ञप्तिः त्रा एव वणुकास्तु विंशत्युत्तरं शतमित्येवं ते बहव इति, एवं भावना उत्तरत्रापि कार्या ॥ अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि उद्देशः४ अभयदेवी-18 चिन्त्यते-'एएसि 'मित्यादि, एगपएसोगाढाणं दुपएसोगाढाणं ति तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिक द्रव्याद्यर्थया वृत्तिः२ | स्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु व्यणुकादयोऽनन्ताणुकान्ता', 'विसेसाहिय'त्ति समधिकाः न तु द्विगुणादय तयाऽल्प. वहुत्वं सू 1८७९॥ इति । वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः २ उत्तरोत्तरास्तथाविधस्वभावत्वाद्रव्यार्थतया बहवो वाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्शविशेषितेषु पुनः कालादिवर्णविशेषिता इबोत्तरेभ्यः पूर्वे दशगुणान् यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्ग्येयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासधेयगुणा बहब इति, एतदेवाह-एगगुणकक्खडेहिंतो' इत्यादि । अथ प्रकारान्तरेण पुन्नलांश्चिन्तयन्नाह एएसिणं भंते! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेज.अणंतपएसियाण य खंघाणं दवट्ठयाए पएस० दषपएसट्टयाए कयरे २जाव विसेसाहिया चा?, गोयमा सबथोवा अणंतपएसिया खंधा दवट्ठयाए परमाणुपो| गला दबट्ठयाए अणंतगुणा संखेजपएसिया खंधा दवयाए संखेजगुणा असंखेजपएसिया खंधा दबट्टयाए असं-18| | खेजगुणा, पएसट्टयाए सवयोवा अर्णतपएसिया खंधा पएसट्टयाए परमाणुपोग्गला अपएसट्टयाए अर्णतगुणा |संखेजपएसिया खंधा पएसट्ठयाए संखेजगुणा असंखेजपएसिया खंधा पएसट्टयाए असंखेजगुणा, दपढपएसट्ट-1 याए सबथोवा अणंतपएसिया खंधा दषयाए ते चेव पएसट्टयाए अणंतगुणा परमाणुपोग्गला दबट्टपएस दीप RAMSANSARSUCCES अनुक्रम [८८७] ॥ ७९॥ ~1762~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy