SearchBrowseAboutContactDonate
Page Preview
Page 1762
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२५], वर्ग [-], अंतर्-शतक [-1, उद्देशक [४], मूलं [७४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [७४०] | वलया, संखेजपएसोगाढेहितो पोग्गलहितो असंखेजपएसोगाढा पोग्गला पएसट्टयाए बहुया। एएसि भंते ! एगसमयद्वितीयाणं दुसमयद्वितीयाण य पोग्गलाणं दवड्याए जहा ओगाहणाए वत्तवया एवं ठितीएवि। एएसिणं भंते ! एगगुणकालयाणं दुगुणकालयाण य पोग्गलाणं दबयाए एएसिणं जहा परमाणुपोग्गलादीणं तहेव वत्तवया निरवसेसा, एवं सधेसि बन्नगंधरसाणं, एएसि गं भंते ! एगगुणकक्खडाणं दुगुणकक्ख-18 डाण घ पोग्गलाणं दवट्याए कयरेशहितो. विसेसाहिया ?, गोयमा ! एगगुणकक्खडेहितो पोग्गलेहितो दुगुणकक्खडा पोग्गला दबट्टयाए विसेसाहिया, एवं जाव नवगुणकक्खडेहिंतो पोग्गलेहिंतो दसगुणकक्खडा पोग्गला दबट्टयाए विसे, दसगुणकक्खडेहिंतो पोग्गलेहिंतो संखिजगुणकक्खडा पोग्गला दबट्टयाए बहुया, ६ संखेज्वगुणकक्खडेहिंतो पोग्गलहितो असंखेजगुणकक्खडा पोग्गला दबट्टयाए बहुया, असंखेजगुणकक्खडेहिं तो पोग्गलहितो अणंतगुणकक्खडा पोग्गला दबयाए बहुया, एवं पएसट्ठयाए सवत्थ पुच्छर भाणियचा, | जहा कक्खडा एवं मउयगरुयलहुयावि, सीयउसिणनिद्धलक्खा जहा बना ।। (सूत्रं ७४०) 'परमाणुपोग्गलाण'मित्यादि, तत्र बहुवक्तव्यतायां व्यणुकेभ्यः परमाणवो बहवः सूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वगुभ्यः स्तोकाः स्थूलत्वादिति वृद्धाः वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे २ बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्ख्यातप्रदेशिकेभ्योऽसवातप्रदेशिका बहवः, अनन्तप्रदेशिकेभ्यस्तु असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् । प्रदेशार्थचिन्तायां परमाणुभ्यो दीप अनुक्रम [८८७] ~1761~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy