SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३२], मूलं [३७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३७४] सू ३७४ व्याख्याजाव पंचिंदियतिरिक्वजोणियपवेसणयस्स कयरे २ जाव विसेसाहिया चा?, गंगेया ! सबथोवा पंचिंदि-.. ९ शतके प्रज्ञप्तिः त उद्देशः ३२ अभयदेवी-IM यतिरिक्खजोणियपवेसणए चरिंदियतिरिक्खजोणिय विसेसाहिए तेइंदिय० विसेसाहिए येइंदिय विसे तिर्यकाया वृत्तिः साहिए एगिदियतिरिक्ख० विसेसाहिए (सूत्रं ३७४)। वेशनक Ell 'तिरिकखे'त्यादि, इहकस्तिर्यग्योनिक एकेन्द्रियेषु भवेदित्युक्तं, तत्र च यद्यप्येकेन्द्रियेष्वेकः कदाचिदप्युत्पद्यमानो नट लभ्यतेऽनन्तानामेव तत्र प्रतिसमयमुत्पत्तेस्तथाऽपि देवादिभ्य उद्धृत्य यस्तत्रोत्पद्यते तदपेक्षयकोऽपि लभ्यते, एतदेव च प्रवेशनकमुच्यते यद्विजातीयेभ्य आगत्य विजातीयेषु प्रविशति सजातीयस्तु सजातीयेषु प्रविष्ट एवेति किं तत्र प्रवेशन-| ट्र कमिति, तत्र चैकस्य कमेणैकेन्द्रियादिषु पञ्चसु पदेषूत्पादे पञ्च विकल्पाः, द्वयोरप्येकैकस्मिन्नुत्पादे पश्चैव, द्विकयोगे| #तु दश, एतदेव सूचयता 'अहवा एगे पगिदिएसु' इत्याद्युक्तम् । अथ सङ्गेपार्थ च्यादीनामसातपर्यन्तानां तियेग्योनि| कानां प्रवेशनकमतिदेशेन दर्शयन्नाह-एवं जहे'त्यादि, नारकप्रवेशनकसमानमिदं सर्वे, परं तत्र सप्तसु पृथिवीष्वेकादयो नारका उत्पादिताः तिर्यश्वस्तु तथैव पश्चसु स्थानेषूत्पादनीयाः, ततो विकल्पनानात्वं भवति, तच्चाभियुक्तेन पूक्तिन्या-|| ॥४५॥ येन स्वयमवगन्तव्यमिति, इह चानन्तानामेकेन्द्रियाणामुत्पादेऽप्यनन्तपदं नास्ति प्रवेशनकस्योक्तलक्षणस्थासङ्ख्यातानामेव लाभादिति, 'सवेवि ताव एगिदिएसु होज'त्ति एकेन्द्रियाणामतिबहूनामनुसमयमुत्पादात् , 'दुयासंजोगों इत्यादि, इह प्रक्रमे द्विकसंयोगश्चतुर्दा विकसंयोगः पोढा चतुष्कसंयोगश्चतुर्डा पश्चकसंयोगस्त्वेक एवेति ॥ 'सब दीप अनुक्रम [४५४] | पापित्य गांगेय-अनगारस्य प्रश्ना: ~907~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy