SearchBrowseAboutContactDonate
Page Preview
Page 1515
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६४० -६४१] दीप अनुक्रम [७५० -७५१] व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्ति ॥७५५॥ “भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [−], अंतर् शतक [-], उद्देशक [८], मूलं [ ६४० - ६४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः गोपमा ! अत्थेगतिए जाणति पासति १ अत्थेगतिए जाणति न पासति २ अत्थेगतिए न जाणति पासइ ३ अत्थेगतिए न जाणइ न पासति ४ अहोहिए णं भंते! मणुस्से परमाणुपोग्गलं जहा मत्थे एवं अहोहिएवि जाव अणतपदेसियं, परमाहोहिए णं भंते । मणूसे परमाणुपोग्गलं जं समयं जाणति तं समयं पासति जं समयं पासति तं समयं जाणति ?, णो तिणट्टे समट्टे, से केणद्वेणं भंते ! एवं वच्च परमाहोहिए णं मणूसे परमाणुरगलं जं समयं जाणति नो तं समयं पासति जं समयं पासति नो तं समयं जाणति ?, गोयमा । सागारे से [माणे भवइ अणागारे से दंसणे भवइ, से तेणद्वेणं जाव नो तं समयं जाणति एवं जाय अनंतपदेखियं । केवली णं भंते! मणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीचि जाव अनंतपएसियं ॥ सेवं भंते २ ति ॥ (सूत्रं ६४१ ) ॥ १८-८ ॥ 'तर 'मित्यादि, 'पेवेह 'त्ति आक्रामथ 'कार्य चन्ति देहं प्रतीत्य प्रजाम इति योगः, देहश्वेद्गमनशक्तो भवति तदा व्रजामो नान्यथा अश्वशकटादिनेत्यर्थः, योगं च संयम व्यापारं ज्ञानाद्युपष्टम्भकप्रयोजनं भिक्षाटनादि, न तं विनेत्यर्थः, 'रीयं च'त्ति 'गमनं च' अत्वरितादिकं गमनविशेषं 'प्रतीत्य' आश्रित्य कथम् ? इत्याह- 'दिस्सा दिस्स'त्ति दृष्ट्वा २ 'पदिस्सा पदिस्स' त्ति प्रकर्षेण दृष्ट्टा २|| प्राक् छद्मस्था एवं व्याकर्त्तुं न प्रभव इत्युक्तम्, अथ छद्मस्थमेवाश्रित्य प्रश्नयनाह- 'छउमत्थे'त्यादि, इह छद्मस्थो निरतिशयो ग्राह्यः 'जाणइ न पासइति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभा वात्, तदन्यस्तु 'न जाणइ न पासइत्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यति च Education International For Park Use Only ~ 1514~ १८ सके उद्देशः ८ छद्मस्थस्य परमाणो नाशाने सू ६४१ 1104411
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy