SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२४२] दीप अनुक्रम [२९२-२९४] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः ) शतक [६], वर्ग [-], अंतर् शतक [-], उद्देशक [ ५ ], मूलं [ २४२ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥२७१॥ वति वातोऽत्र वात्या तद्वद्वातमिश्रत्वात् परिषश्च दुर्हदयत्वात् सा वातपरिघः, 'वायपरिक्खो भेइ व े-त्ति वातोऽत्रापि वा तद्वद्वातमिश्रत्वात् परिक्षोभश्च परिक्षोभहेतुत्वात् सा वातपरिक्षोभ इति, 'देवफलिहेइ व'त्ति | क्षोभयति देवानां परिघेव-अर्गलेव दुर्लयत्वाद्देवपरिष इति 'देवपलिक्खोभेइ वत्ति देवानां परिक्षोभहेतुत्वादिति ॥ एतेसि णं अहं कण्हराईणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पण्णत्ता, तंजहा- १अची २अचिमाली ३ वइरोयणे ४१ भंकरे५ चंदा भेद सूरा भे७सुक्का भेट सुपतिद्वाभे मज्झे ९ रिट्ठा भे । कहि णं भंते! अच्चीविमाणे १०१, गोयमा! उत्तरपुरच्छिमेणं, कहि णं भंते । अचिमालीविमाणे प० १, गोयमा ! पुरच्छिमेणं, एवं परिवाडीए नेयवं जाव कहि णं भंते! रिहे विमाणे पण्णत्ते ?, गोयमा ! बहुमज्झदेस भागे । एएसु णं असु लोगंतियविमाणेषु अट्ठ| विहा लोगंतियदेवा परिवसंति, तंजहा- सारस्यमाइचा वण्ही वरुणा य गद्दतोया य । तुसिया अधाबाहा | अग्गिचा वेब रिट्ठा य ॥ १ ॥ कहि णं भंते ! सारस्सया देवा परिवसंति?, गोयमा । अचिविमाणे परिवसंति, कहि णं भंते! आदिचा देवा परिवसंति ?, गोयमा ! अचिमालिविमाणे, एवं नेयवं जहाणुपुबीए जाव कहि णं भंते । रिट्ठा देवा परिवसंति ? गोयमा ! रिद्वविमाणे ॥ सारस्यमाइचाणं भंते! देवाणं कति देवा कति देवसया पण्णत्ता ?, गोयमा सन्त देवा सन्त देवसया परिवारो पण्णत्तो, वण्हीवरुणाणं देवाणं चउदस देवा चउदस देवसहस्सा परिवारो पण्णत्तो, गद्दतोयसियाणं देवानं सप्त देवा सत्त देवसहस्सा पण्णत्ता, अवसेसाणं नव देवा नव देवसया पण्णत्ता- 'पढमजुगलम्मि सत्त व सपाणि वीर्यमि चोदसस Education Internationa कृष्णराजी स्वरूपं, लोकांतिक- विमान: एवं लोकांतिक- देवा: For Parts Only ~547~ ६ शतके उद्देशः ५. कृष्णर। ज्यः सू २४२लो कान्तिकाः सू २४३ ॥२७१॥
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy