________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [६], वर्ग [-1, अंतर्-शतक [-], उद्देशक [५], मूलं [२४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२४२]
दीप अनुक्रम [२९२-२९४]]
I
केरिसियाओ धनेणं पन्नत्ताओ?, गोयमा! कालाओ जाब विप्पामेव वीतीवएज्जा । कण्हरातीओ णं भंते ! कति |नामधेजा पण्णता? गोयमा! अट्ठनामधेजा पण्णत्ता, तंजहा-कण्हरातित्ति वा मेहरातीति वा मघावती()तिया
माघवतीति वा वायफलिहेति वा वायपलिक्खोभेइ वा देवफलिहेड या देवपलिक्खोभेति वा । कण्हरातीओ ॥ण भंते !किं पुढविपरिणामाओ आउपरिणामाओजीवपरिणामाओ पुग्गलपरिणामाओ ?, गोयमा ! पुढवीपरि-19 |णामाओ नो आउपरिणामाओजीवपरिणामाओवि पुग्गलपरिणामाओ |वि। कण्हरातीसुण भंते ! सवे पाणा भूया जीवा सत्ता उववन्नपुवा ?,
पूर्वी | हंतागोयमा! असईअदुवा अर्णतखुत्तो नो चेव णं बादर आउकाइयत्साए पादरअगणिकाइयत्ताए वा बादरवणप्फतिकाइयत्ताए या (सूत्रं २४२)
आर्चिमीलि
N5 ___ 'कपहराईओ'त्ति कृष्णवर्णपुनलरेखाः 'हर्ष'ति समं किलेति वृत्तिकारः & प्राह 'अक्खाडगे'त्यादि, इहआखाटकः-प्रेक्षास्थाने आसनविशेषलक्षणस्तत्सं स्थिताः, स्थापना चेयम्-'नो असुरों' इत्यादि, असुरनागकुमाराणां तत्र गमनासम्भवादिति ॥ 'कण्हराइति वत्ति पूर्ववत्, मेघराजीति वा काल
धसूराम मेघरेखातुल्यत्वात, मति वा तमिश्रतया षष्ठनारकपृथवीतुल्यत्वात्, माघवतीति वा तमिश्रतयैव सप्तमनरकपृथिवीतुल्यत्वात्, 'वायफलिहेइ
ASHRS506-06 CHOREOGRAM
A
दमप्रतिष्ठान
श्वेरोचन
Ureena
५चन्द्राभ
दधिश
ITDHRS
KARunmurary.com
कृष्णराजी-स्वरूपं
~546~