SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२], वर्ग -1, अंतर्-शतक [-], उद्देशक [१], मूलं [९२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [९२] दीप अनुक्रम [११३] व्याख्या-दादानाबा दीनां द्वन्द्वः, ततश्च विनयादीनां वृत्तिः-वर्त्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतसं धर्मम् 'आ• ke||२शतके प्रज्ञप्तिः ख्यातम्' अभिहितमिच्छामीति योगः। 'एवं देवाणुप्पिया! गंतब्बति युगमात्रभून्यस्तदृष्टिनेत्यर्थः 'एवं चिट्ठि उद्देशः१ अभयदेवी- यच्छति निष्कमणप्रवेशादिवर्जिते स्थाने संयमात्मप्रवचनबाधापरिहारेणोलस्थानेन स्थातव्यम् , 'एवं निसीइयव्यंति, स्कन्दकया वृत्तिः १ || निषि (पीदि ) तन्यम्' उपवेष्टव्य संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः ‘एवं तुयट्टिय'ति शयितव्यं सामायिको- दीक्षाशिक्षे १२ चारणादिपूर्वकम् ‘एवं भुंजियब्वं'ति धूमाङ्गारादिदोषवर्जनतः 'एवं भासियवं'ति मधुरादिविशेषणोपपन्नतयेति || सू९२ एवमुत्थायोत्थाव' प्रमादनिद्राव्यपोहेन विबुझ्य २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं-यतितव्यं 'तमा-४ &णाए'त्ति 'तद्' अनन्तरम् 'प्राज्ञया' आदेशेन 'ईरियासमिए'त्ति ईर्यायांामने समितः, सम्यक्पवृत्तस्वरूपं हि समि| सत्यम्, 'आयाणभंडमत्सनिक्खेवणासमिए'त्ति आदानेन-ग्रहणेन सह भाण्डमात्राया-उपकरणपरिच्छदस्य या निक्षे|पणा-ग्यासस्तस्यां समितो यः स तथा 'उच्चारे'त्यादि, इह च 'खेल'त्ति कण्ठमुखश्लेष्मा सिङ्घानकं च नासिकाश्लेष्मा, 'मणसमिए'त्ति संगतमनःप्रवृत्तिकः 'मणगुस्से'त्ति मनोनिरोधवान् 'गुत्तेत्ति मनोगुप्तत्वादीनां निगमनम् , एतदेव |विशेषणायाह-'गुसिदिए'त्ति 'गुत्तबंभयारी ति गुप्त-ब्रह्मगुप्तियुक्तं ब्रह्म चरति यः स तथा 'चाइ'त्ति सङ्गत्यागवान् 'लजु'त्ति संबमवान् रज्जुरिव वा रजु:-अवक्रव्यवहारः 'धन्ने त्ति धन्यो-धर्मधनलब्धेत्यर्थः 'खंतिखमे'त्ति क्षान्त्या | ★ क्षमतेन त्वसमर्थतया योऽसौ शान्तिक्षमः 'जितेन्द्रियः' इन्द्रियविकाराभावात् , यच्च प्राग्गुप्तेन्द्रिय इत्युक्तं तदिन्द्रियभाविकारगोपनमात्रेणापि स्यादिति विशेष: 'सोहिए'ति शोभितः शोभावान शोधितो वा निराकृतातिचारत्वात , सौहृद-12 ॥१२२॥ स्कंदक (खंधक) चरित्र ~249~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy