SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [२] दीप अनुक्रम [११३] ““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ ९२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः मैत्री सर्वप्राणिषु तद्योगात्सौहृदो वा 'अणियाणेति प्रार्थनारहितः 'अप्पुस्सुए 'ति 'अल्पोत्सुक्यः' त्वरारहितः - 'अब हिल्लेस्से' ति अविद्यमाना बहिः संयमाद्वहिस्तालेश्या - मनोवृत्तिर्यस्यासावबहिर्लेश्यः 'सुसामन्नरए ति शोभने | श्रमणत्वे रतोऽतिशयेन वा श्रामण्ये रतः 'दंते' ति दान्तः क्रोधादिदमनात् यन्तो वा रागद्वेषयोरन्तार्थं प्रवृत्तत्वात् 'इणमेव'ति इदमेव प्रत्यक्षं 'पुरओ कार्ड'ति अग्रे विधाय मार्गानभिज्ञो मार्गज्ञनरमित्र पुरस्कृत्य वा प्रधानीकृत्य 'विहरति' आस्ते इति । तरणं समणे भगवं महावीरे कथंगलाओ नयरीओ छत्तपलासयाओ बेहयाओ पडिनिक्लमह २ यहिया अणवयविहारं विहरति । तए णं से खंदए अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं वेराणं | अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जर, जेणेव समणे भगवं महावीरे तेणेव उवागच्छ २ समणं भगवं महावीरं बंदर नमसह २ एवं वयासी- इच्छामि णं भंते ! तुम्भेहिं अम्भणुण्णाए समाणे मासियं भिक्खुपडिमं उपसंपचित्ता णं विहरितए, अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं से खंदए अणगारे समणेणं भगवया महावीरेणं अम्भणुण्णाए समाणे हट्ठे जाव नमंसित्ता मासियं भिक्खुपडिमं उबसंपचिप्ता णं विहरह, तए णं से खंदए अणगारे मासियाभिक्खुपडिमं अहासुतं अहाकप्पं अहामागं अहातवं अहासम्मं कारण फासेति पालेति सोभेति तीरेति परेति किट्टेति अणुपालेह आणाए आराहेह संमं | कारण फासित्ता जाव आराहेसा जेणेव समणे भगवं महावीरे तेणेव उवागच्छङ्ग २ समणं भगवं जाव नम Education Internation स्कंदक (खंधक) चरित्र For Parts Only ~ 250~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy