SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३० व्याख्या-15 इह तु पञ्चधा, भाषामनःपर्याप्योर्बहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात , 'लहेत्ति जन्मान्तरे तदुपार्जनापे-|| ३ शतके प्रज्ञाप्तः क्षया 'पत्ते'त्ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागए'त्ति तद्भोगापेक्षया 'जहेव चमरस्स'ति, अनेन लोकपालान- दशः१ अभयदेवी महिषीणां 'तिरियं संखेने दीवसमुद्दे'त्ति वाच्यमिति सूचितम् ॥ ईशानेन्द्र या वृत्तिः१ भंतेत्ति भगवं तचे गोयमे वाउभूती अणगारे समणं भगवं जाव एवं वदासी-जति णं भंते ! सके देविंदे क्रियशक्तिः ॥१५॥ गदेवराया ए महिहीए जाव एवाइयं च णं पभू विउवित्तए ईसाणे णं भंते ! देचिंदे देवराया केमहिहीए ? एवं तहेव, मवरं साहिए दो केवलकप्पे जंबूदीवे २ अबसेसं तहेव (सू० १३१)॥ 'ईसाणे गं भंते' इत्यादि, ईशानप्रकरणम् , इह च एवं तहेव'त्ति अनेन यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरण || सूचितं तथाऽपि विशेषोऽस्ति, उभयसाधारणपदापेक्षत्वादतिदेशस्येति, स चायम्-'से गं अठ्ठावीसाए विमाणावाससय-पद | सहस्साणं असीईए सामाणियसाहस्सीणं जाव चउण्हं असीईणं आयरक्खदेवसाहस्सीणति ॥ ईशानवक्तव्यतानन्तरं | तत्सामानिकवक्तव्यतायां स्वप्रतीतं तद्विशेषमाश्रित्य तच्चरितानुवादतः प्रश्नयनाह जति णं भंते। ईसाणे देविदे देवराया एमहिडीए जाव एवतियं च णं पभू विउवित्तए ॥kI एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नाम पगतिभद्दए जाब विणीए अट्ठमंअट्ठमणं अणि-II | क्वित्तेणं पारणए आयंबिलपरिग्गहिएणं तवोकम्मेणं उडे बाहाओ पगिज्झिय २सूराभिमुहे आपावणभू-|| मीए आयावेमाणे बहुपडिपुन्ने छम्मासे सामपणपरियागं पाउणित्ता अद्धमासियाए संलेहणाए अत्ताणं ||2|| ***5555 दीप अनुक्रम [१५६] SUBinauranorm ~323~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy