________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१४,१५], + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४,१५]
गाथा
व्याख्या- चमलम् ।।
च मलम् ॥१॥" इति । एवमुदीरणावेदनाऽपवर्तनासंक्रमणनिधत्तनिकाचनानि भाव्यानि, निर्जरा नु पुद्गलानां निर-|| शतके प्रज्ञप्तिः || नुभावीकृतानामात्मप्रदेशेभ्यः सातनं, सा च नियमाञ्चलितस्य कर्मणो नाचलितस्येति, इह सङ्ग्रहणीगाथा-बंधोदये' त्या-3 अभयदेवी- दिर्भावितार्था, केवलमुदयशब्देनोदीरणा गृहीतेति । उक्ता नारकवक्तव्यता, अथ चतुर्विंशतिदण्डकक्रमागतामसुरकुमा- असुरादीया वृत्तिः
मारवक्तव्यतामाह-'असुरकुमाराण'मित्यादि, तत्रासुरकुमारवक्तव्यता नारकवक्तव्यतावनेया, यतः 'ठिइऊसासाहारें
| त्यादिगाथोक्तानि सूत्राणि ४० 'परिणयचिए' इत्यादिगाथागृहीतानि ६ 'भइयचिए इत्यादिगाथागृहीतानि १८॥8॥ ॥२८॥
| दिस्थित्या
|दि सू०१५ दबंधोदये' त्यादिगाथागृहीतानि ८, तदेवं द्विसप्ततिः सूत्राणि नारकप्रकरणोक्तानि त्रयोविंशतावसुरादिप्रकरणेषु समानि,
नवरं विशेषोऽयम्-'उकोसेणं साइरेगं सागरोवम मिति यदुक्तं तद्वलिसञ्ज्ञमसुरकुमारराजमाश्चित्योकं, यदाह
चमर १ बलि २ सार महिय'ति, 'सत्तहं थोवाण'ति सप्तानां स्तोकानामुपरीति गम्यते, स्तोकलक्षणं चैवमाचदक्षते-"हहस्स अणवगालस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥१॥ सत्तपाणूणि से
थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहसरिए, एस मुहुत्ते विधाहिए ॥२॥" इदं जघन्यमुचासादिमानं जघन्य-12 8 स्थितिकानाश्रित्यावगन्तव्यम्, उत्कृष्ट चोत्कृष्टस्थितिकानाश्रित्येति । 'चउत्थभत्तस्स'त्ति चतुर्थभक्तमित्येकोपवासस्य || सज्ञा ततस्तस्योपरि, एकत्र दिने भुक्त्वाऽहोरात्रं चातिक्रम्य तृतीये भुञ्जत इति भावः।नागकुमारवक्तव्यतायाम् 'उको-|
१ समरबलिनोः सागरमधिकं च ॥ २ हृष्टस्याग्लानस्य निरुपकृष्टस्य जन्तोरेक उच्छासनिःश्वासो य एष प्राण इत्युच्यते ॥१॥ सप्त || प्राणास्ते तोकः सप्त खोका अथ लवः । लबानां या सप्तसप्ततिरेष मुहूर्त इति व्याख्यातः ।।
दीप अनुक्रम [१९-२१]
A
uranorm
~62~