________________
आगम
(०५)
"भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [६१६]
गाथा:
II विशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति ॥ वेदद्वारे-सवेयगे'त्यादि, 'जहा आहारएं' अप्रथम एवेत्यर्थः ||१८ शतके प्रज्ञप्तिः 'नवरं जस्स जो वेदो अस्थि'त्ति जीवादिदण्डकचिन्तायां यस्य नारकादेयों नपुंसकादिवेंदोऽस्ति स तस्य वाच्यः स च उद्देशः१ अभयदेवी- प्रतीत एवेति, 'अवेयओ'इत्यादि अवेदको यथाऽकषायी तथा वाच्यस्त्रिष्वपि पदेषु-जीवमनुष्यसिद्धलक्षणेषु, तत्र च जीवादीनां या वृत्तिः २४ जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति ॥ शरीरद्वारे-'सस-18
त्वे सू३१६ ॥७३५॥
रीरीत्यादि, अयमप्याहारकबदप्रथम एवेति 'नवरमाहारगसरीरीत्यादि 'जहा सम्मदिहित्ति स्यात्प्रथमः स्यादप्रथम इत्यर्थः, अयं चैवं प्रथमेतराहारकशरीरस्य लाभापेक्षयेति, अशरीरी जीवः स्यात् सिद्धश्च स च प्रथम एवेति ॥ पर्याप्तिद्वारे४|| 'पंचही त्यादि, पञ्चभिः पर्याप्तिभिः पर्याप्तकः तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, 'जस्स जा अस्थि-18 दति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति ॥ अथ प्रथमाप्रथमलक्षणाभिधानायाह-जो
जेण'गाहा, यो-भावो-जीवत्वादिर्येन जीवादिना क; 'प्रासपूर्वः' अवाप्तपूर्वः 'भावः' पर्यायः 'स' जीवादिस्तेन-भावे-1|| ४ नाप्रथमको भवति, 'सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् 'शेषः' प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः, किंस्वरूपैः शेषैः | | इत्याह-अप्राप्तपूर्भावरिति गाथार्थः ॥ अथ प्रथमादिविपक्ष चरमादित्वं जीवादिष्वेव द्वारेषु निरूपयन्निदमाह-'जीवे ण'-16
मित्यादि, जीवो भदन्त । 'जीवभावेन' जीवत्वपर्यायेण किं चरमः ?-किं जीवत्वस्य प्राप्तव्यचरमभागः किं जीवत्वं ॥७३५॥ 18| मोक्ष्यतीत्यर्थः 'अचरम'त्ति अविद्यमानजीवत्वचरमसमयो, जीवत्वमत्यन्त न मोक्ष्यतीत्यर्थः, इह प्रश्ने आह-'नो' नैव ||४||
'चरमः' प्राप्तव्यजीवत्वावसानो, जीवत्वस्याव्यवच्छेदादिति । 'नेहए 'मित्यादि 'सिय चरिमे सिय अचरिमे'त्ति |
दीप अनुक्रम [७२१-७२६]
wifelinesirary.org
~1474~