SearchBrowseAboutContactDonate
Page Preview
Page 1502
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [६], मूलं [६३१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६३१] 436-4%9:38 'सिय नुवन्ने ति प्रतिप्रदेश वर्णान्तरभावात् , इह च दश विकल्पाः, एवं गन्धादिष्वपि, 'सिय दुफासे'त्ति प्रदेशस्यस्थापि शीतस्निग्धत्वादिभावात् , इहापि त एव चत्वारो विकल्पाः, 'सिय तिफासेति इह चत्वारो विकल्पास्तत्र प्रदेचा-1.2 यस्यापि शीतभावात् , एकस्य च तन्न स्निग्धभावात् द्वितीयस्य च रूक्षभावादेकः, 'एवम्' अनेनैव न्यायेन प्रदेशद्वय-॥४ | स्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात् तत्र चैकस्य शीतभावादेकस्य चोष्णभावात्ततीयः, 'एवम्' अने|नैव न्यायेन प्रदेशद्वयस्य रूक्षभावाचतुर्थ इति, 'सिय चउफासे त्ति इह 'देसे सीए देसे जसिणे देसे निढे देसे लुक्खेत्ति | वक्ष्यमाणवचनादेका, एवं त्रिप्रदेशादिष्वपि स्वयमभ्यूह्यम् ॥'सुहमपरिणए ण'मित्यादि, अनन्तप्रदेशिको चादरपरि-12 लणामोऽपि स्कन्धो भवति व्यणुकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्च-18 II त्वारः स्पर्शाः सुक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलघुस्पर्शास्तु बादरेष्वेवेति ॥ अष्टादश४ शते षष्ठः ॥ १८-६॥ ॐक दीप अनुक्रम [७४१] %85%-4-% ___पष्टोद्देशके नयवादिमतमाश्नित्य वस्तु विचारितं, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यते इत्येवंसम्बन्धस्यास्ये. दमादिसूत्रम् रायगिहे जाव एवं वयासी-अन्नउत्थिया गंभंते ! एचमाइक्खंति जाय परुति-एवं खलु केवली Pजक्खाएसेणं आतिढे समाणे आहच दो भासाओ भासति, तं०-मोसं वा सच्चामोसं वा, से कहमेयं भंते । अत्र अष्टादशमे शतके षष्ठं-उद्देशक: परिसमाप्त: अथ अष्टादशमे शतके सप्तम-उद्देशक: आरभ्यते ~ 1501~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy