SearchBrowseAboutContactDonate
Page Preview
Page 1501
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [६३०] दीप अनुक्रम [७४०] व्याख्याप्रज्ञष्ठिः अभयदेवी या वृत्तिः २ ||७४८ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१८], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [ ६३० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः हि लोकसंव्यवहारपरत्वात् तदेव तत्राभ्युपगच्छति शेषरसवर्णादींस्तु सतोऽप्युपेक्षत इति, 'निच्छदयनयस्स'त्ति नैश्चयिकनयस्य मतेन पञ्चवर्णादिपरमाणूनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति ॥ परमाणुपोग्गले णं भंते ! कतिबन्ने जाव कतिफासे पन्नत्ते ?, गोयमा ! एगवन्ने एगगंधे एगरसे दुफासे पन्नते ॥ दुपएसिए णं भंते ! खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने सिय दुवन्ने सिय एग गंधे सिय दुगंधे सिय एगरसे सिय दुरसे सिय दुफासे सिय तिफासे सिय चउकासे पन्नत्ते, एवं तिपएसिएवि, नवरं |सिय एगवने सिय दुबने सिय तिवन्ने, एवं रसेसुवि, सेसं जहा दुपएसियस्स, एवं वउपरसिएवि नवरं सिय एबने जाब सिय चवन्ने, एवं रसेसुषि सेसं तं चैव, एवं पंचपएसिएवि, नवरं सिय एगवन्ने जाब सिय पंचवन्ने, एवं रसेसुचि गंधफासा तहेब, जहा पंचपएसओ एवं जाव असंखेलपएसओ ॥ सुमपरिणए णं भंते ! अनंतपएसिए खंधे कतिबन्ने जहा पंचपएसिए तब निरवसेसं, बादर परिणए भंते ! अनंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने जाव सिय पंचवन्ने सिय एगगंधे सिय दुगंधे लिय एगरसे जाव सिय पंचरसे सिय चउफासे जाव सिय अहफासे प० ॥ सेवं भंते ! २ति ॥ ( सूत्रं ६३१) ॥ १८-६ ॥ 'परमाणुोगले 'मित्यादि, इह च वर्णगन्धरसेषु पञ्च द्वौ पञ्च च विकल्पाः 'दुफासे' सि स्निग्धरूक्षशीतोष्णस्पर्शानामम्यतराविरुद्धस्पर्शद्वययुक्त इत्यर्थः, इह च चत्वारो विकल्पाः शीतस्निग्धयोः शीतख्क्षयो उष्णस्निग्धयोः उष्णरूक्षयोश्च सम्बन्धादिति ॥ 'दुपपसिप णमित्यादि, 'बिष एमवशेति द्वयोरपि प्रदेशयोरेववर्णत्वाद, इह च पच विकल्पाः, Eaton international For Parts Use One ~1500~ 24344 १८ शतके उद्देशः ६ निक्षयेतरा भ्यां गौल्या दिवर्णादि परमाण्वादि वर्णादि खू ६३०-६११ ॥७४८||
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy