SearchBrowseAboutContactDonate
Page Preview
Page 1500
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [ ६३० ] दीप अनुक्रम [७४०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [१८], वर्ग [-], अंतर् शतक [-], उद्देशक [६], मूलं [६३०] मुनि दीपरत्नसागरेण संकलित पञ्चमोद्देशकेऽसुरादीनां सचेतनानामनेकस्वभावतोक्ता, षष्ठे तु गुडादीनामचेतनानां सचेतनानां च सोच्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम् - फाणियगुले णं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते ?, गोयमा । एत्थ णं दो नया भवंति, तं०- निच्छाइयनए य वावहारियनए य, वावहारियनयस्स गोडे फाणियगुले नेच्छयनयस्स पंचवन्ने दुगंधे पंचरसे अट्ठफासे प० । भ्रमरे णं भंते ! कतिचन्ने ? पुच्छा, गोयमा ! एत्थ णं दो नया भवंति, तं०-निच्छयनए य चावहारियन ए य, वावहारियनयरस कालए भमरे नेच्छयनयस्स पंचबन्ने जाव अट्ठफासे पं० । सुपपिच्छे णं भंते ! कतिवन्ने एवं चेव, नवरं वावहारियनयस्स नीलए सुयपिच्छे नेच्छयनयस्स पंचवण्णे सेसं तं चैव, एवं एएणं अभिलाषेणं लोहिया मंजिडिया पीतिया हालिद्दा सुकिल्लए संखे सुभिगंधे कोट्ठे दुब्भिगंधे मयगसरीरे तित्ते निंबे कडुया सुंठी कसाए कविट्ठे अंगा अंबिलिया महुरे खंडे कक्खडे वहरे मउए नवणीए गरुए अए लहुए उयपत्ते सीए हिमे उसिणे अगणिकाए गिद्धे तेल्ले, छारिया णं भंते । पुच्छा, गोधमा ! एत्थ दो नया भवति, तं०-निच्छयनए य वबहारियनए य, वबहारियनयस्स लुक्खा छारिया | नेच्छाइयनयस्स पंचवन्ना जावे अट्टकासा पन्नता (सूत्र ६३० ) । 'फाणिए' त्यादि, 'फाणियगुले णं'ति द्रवगुडः 'गोड्डे'त्ति गौल्यं - गौल्यरसोपेतं मधुररसोपेतमितियावत्, व्यवहारो Education Internation आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अथ अष्टादश शतके षष्ठं उद्देशक: आरभ्यते For Parts Only ~ 1499~ *%%%%%
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy