________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१८], वर्ग -1, अंतर्-शतक [-], उद्देशक [५], मूलं [६२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[६२९]
ख्या-18 एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववन्ना तत्थ णं एगे असुरकुमारे देवेचनुप विउविस्सामीति
१८ शतके प्रज्ञप्तिः उजुयं विउबइ विउविस्सामीति वकं विउच्चइ जं जहा इच्छइ तं तहा विउच्चइ एगे असुरकुमारे देवे उद्देशः ५ भयदवा- उजुपं विउविस्सामीति वंक विउचाइ वकं विउविस्सामीति उजुयं विउघड जं जहा इच्छति णो तंतहा वि-नारकयोमया वृत्तिः२५ बइ से कहमेयं भंते ! एवं ?, गोयमा ! असुरकुमारा देवा दुबिहा पं०, तं०-मायिमिच्छदिहिउवचन्नगा य
हाल्पवेदना ॥७४७॥ अमायिसम्मट्टिीउववन्नगा य, तत्थ णं जे से मायिमिच्छादिविउववन्नए असुरकुमारे देवे से णं उजुयं पुरस्कृतायु
बिउविस्सामीति बंकं विउति जाव णोतं तहा विउच्चइ, तत्थ णं जे से अमायिसम्मदिविउववन्नए असुर-तापी ऋज्वीत|कुमारे देवे से उजुयं विउ जाव तं तहा विउच्चइ। दो भंते ! नागकुमारा एवं चेव एवं जाव थणिय वाणमं० राबक्रिया जोइसि० वेमाणिया एवं चेव ।। सेवं भंते !२त्ति ।। (सर्व ६२९)॥१८-५॥
| सू ६२७
६२९ 'नेरहए ण'मित्यादि, एतच्च व्यक्तमेव ॥ पूर्वमायु-प्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह-'दो भंते ! असुर-18 | कुमारा इत्यादि, यच्चेह मायिमिश्यादृष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि बङ्कविकुर्वर्ण भवति तन्मायामिथ्या-II त्वप्रत्ययकर्मप्रभावात् , अमायिसम्यग्दृष्टीनां तु यथेच्छ विकुर्वणा भवति तदानवोपेतसम्यक्त्वप्रत्ययकम्मेवशादिति
||७४७॥ | अष्टादशशते पञ्चमः ॥ १८-५ ॥
दीप
अनुक्रम [७३९]
अत्र अष्टादशमे शतके पंचम-उद्देशक: परिसमाप्त:
~1498~