SearchBrowseAboutContactDonate
Page Preview
Page 1553
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२०], वर्ग [-], अंतर्-शतक -1, उद्देशक [१], मूलं [६६२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [६६२]] गाथा व्याख्या-18 उचक्खातिजंति नो मुसा जाव नो मिच्छादसणसल्ले उवक्खातिजंति, जेसिंपिणं जीवाणं ते जीचा एबमा- २०शतके हिजंति तेसिंपिणं जीवाणं अत्थेगतियाणं बिनाए नाणते अत्थेगतियाणं नो विष्णाए नो नाणत्ते, उपवाओ ८ उद्देशः१ अभयदेवी- सबओ जाव सबट्टसिद्धाओ ठिती जहन्नेणं अंतोमुहुतं उक्कोसेणं तेत्तीसं सागरोवमाई छस्समुग्धाया केवलि- द्वीन्द्रियाया वृत्तिः | वजा उबट्टणा सवत्थ गच्छंति जाव सबढसिद्धंति, सेसं जहा दियाणं । एएसि णं भंते । बेइंदिपाणं पंथि-सादीनां शरी. रवम्धादि ॥७७४॥ दियाणं कयरे २ जाच विसेसाहिया वा ?, गोयमा ! सपत्थोवा पंचिंदिया चरिंदिया विसेसाहिया तेइंदिया है सू ६६२ विसेसाहिया वेईदिया पिसेसाहिया । सेवं भंते ! सेवं भंते ! जाव विहरति ।। (सूत्रं ६६२)॥२०-१॥ । तत्र 'बेइंदियत्तिद्वीन्द्रियादिवतव्यताप्रतिबद्धः प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, 'आगासे'त्ति है आकाशाद्यों द्वितीयः, 'पाणबहे'त्ति माणातिपाताद्यर्थपरस्तृतीयः, 'उवचए'त्तिश्रोत्रेन्द्रियाद्युपश्चर्यार्थश्चतुर्थः, परमाणु वक्तव्यतार्थः पञ्चमः, 'अंतर'त्ति रलप्रभाशर्करमभाद्यन्तरालवक्तव्यतार्थः षष्ठः, 'बंधे'त्ति जीवप्रयोगादिबन्धार्थः सप्तमः, 'भूमी'ति कर्माकर्मभूम्यादिप्रतिपादनार्थोऽष्टमः, 'चारण'त्ति विद्याचारणाद्यर्थो नवमः, 'सोयक्षमा जीव'सि सोपक्रमायुषो निरुपकमायुषश्च जीवा दशमे वाच्या इति, तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रम्-'रायगिहे'इत्यादि, 'सिय'त्ति स्यात् कदाचिन्न सर्वदा 'एगयओ'त्ति एकतः-एकीभूय संयुज्येत्यर्थः 'साहारणसरीरं बंधंति' 'साधारणशहरीरम्' अनेकजीवसामान्य बनन्ति प्रथमतया तत्मायोग्यपुद्गलग्रहणतः 'ठिई जहा पनवणाए'त्ति तत्र त्रीन्द्रियाणामुत्कृष्टा ॥७७४॥ एकोनपञ्चाशद्रात्रिंदिवानि चतुरिन्द्रियाणां तु षण्मासाः, जघन्या तूभयेषामप्यन्तर्मुहूर्त, 'चत्तारि माण'ति पश्चेन्द्रि दीप अनुक्रम [७७९ -७८० %25A5%258 ~1552~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy