SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१७७]] भंते ! जंबूहीवे २ पुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं पञ्चस्थिमेणं अट्ठारसमुहुत्ताणतरे दिवसे भवति जदाणं पञ्चस्थिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबू०२ मंदरस्स पब्वयस्स दाहिताणणं साइरेगा दुबालसमुहुत्ता राती भवति?, हंता गोयमा! जाव भवति ।। एवं एतेणं कमेणं ओसारेयवं सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राती भवति सत्तरसमुहुत्ताणतरे दिवसे सातिरेगा तेरसमुहुत्ता राती सोलसमुहुत्ते दिवसे चोदसमुहत्ता राई सोलसमुहुत्ताणतरे दिवसे सातिरेगचोदसमुहत्ता रांती पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राती भवति पन्नरसमुहुत्ताणतरे दिवसे सातिरेगा पन्नरसमुहुत्ता राती चोएस-8 मुहुत्ते दिवसे सोलसमुहुत्ता राती चोइसमुहुत्ताणतरे दिवसे सातिरेगा सोलसमुहुत्ता राती तेरसमुहुत्ते दिवसे सत्तरसमुहत्ता राती तेरसमुहुत्ताणतरे दिवसे सातिरेगा सत्तरसमुहुत्ताराती। जया णं जंबू दाहिणले जहण्णए दुवालसमुहुत्ते दिवसे भवति तया णं उत्तरहृषि, जया णं उत्तरडे तया णं जंबूरीव २ मंदरस्स पब्वयस्स पुरच्छिमेणं उक्कोसिया अहारसमुहुत्ता राती भवति , हंता गोयमा! एवं चेव उच्चारेयव्वं । जाव राई भवति । जया णं भंते ! जंबू० मंदरस्स पब्वयस्स पुरच्छिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवति | तया णं पञ्चत्यिमेणवि० तया णं जंबू० मंदरस्स उत्तरदाहिणणं उक्कोसिया अट्ठारसमुहत्ता राती भवति,8 नाहंता गोयमा ! जाव राती भवति ।। (सूत्रं १७७)॥. | 'जया ण'मित्यादि, इह सूर्यद्वयभावादेकदैव दिग्द्वये दिवस उक्तः, इह च यद्यपि दक्षिणार्डे तथोत्तरार्द्ध इत्युक्तं दीप अनुक्रम [२१७] *OSS555 जम्बुद्विपे दिवस-रात्री-परिमानं ~420~
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy